________________
Pañcama cakravarti nidhibhāga, kāmadēva dvādaśama manīga |
Santikarana solama-jinaraya, ‘śāntinātha’ vandum haraşāya ||16||
बहु थुति करे हरष नहिं होय, निंदे दोष गहें नहिं कोय | शीलवान परब्रह्म-स्वरूप, वंदू कुंथुनाथ शिवभूप ||१७||
Bahu thuti karē harasa nahim höya, nindē dosa gahem nahim köya |
Sīlavāna parabrahma-svarūpa, vandum ‘kunthunātha’ śivabhūpa ||17||
द्वादश-गण पूजें सुखदाय, थुति-वंदना करें अधिकाय| जाकी निज-थुति कबहुँ न होय, वंदूं अर जिनवर-पद दोय ||१८||
Dvādaśa-gaņa pūjām sukhadāya, thuti-vandanā karem adhikāya |
Jaki nija-thuti kabahum na hoya, vandum ara' jinavara-pada doya ||18||
परभवर तनत्रय-अनुराग, इहभव ब्याह-समय वैराग | बाल-ब्रह्म-पूरन-व्रत धार, वंदूं मल्लिनाथ जिनसार ||१९||
Parabhava ratanatraya-anurāga, ihabhava byāha-samaya vairāga | Bāla-brahma-pūrana-vrata dhāra, vandum ‘mallinātha' jinasāra ||19||
बिन उपदेश स्वयं वैराग, थुति लोकांत करें पग लाग | नमः सिद्ध कहि सब व्रत लेहिं, वंदं मुनिसुव्रत व्रत देहिं ||२०||
78