________________
Jala kesara ghanasāra, tāpa harē śītala karē | Samyagjñāna vicāra ātha-bheda pūjum sada || om hrim śrī aṣṭavidha samyagjñānāya sansāratāpa-vināśanāya candanam nirvapāmīti svāhā |2|
अछत अनूप निहार, दारिद नाशे सुख भरे | सम्यग्ज्ञान विचार, आठ-भेद पूजूं सदा || ओं ह्रीं श्री अष्टविध सम्यग्ज्ञानाय अक्षयपद-प्राप्तये अक्षतान्निर्वपामीति स्वाहा । ३ ।
Achata anupa nihāra, dārida nase sukha bhare | Samyagjñāna vicāra ātha-bheda pūjum sada ||
om hrim śrī aṣṭavidha samyagjñānāya aksayapada-prāptayē aksatān nirvapāmīti svāhā |3|
पुहुप सुवास उदार, खेद हरे मन शुचि करे | सम्यग्ज्ञान विचार, आठ-भेद पूजूं सदा || ओं ह्रीं श्रीअष्टविध सम्यग्ज्ञानाय कामबाण - विध्वंसनाय पुष्पं निर्वपामीति स्वाहा ।४।
Puhupa suvāsa udara, khēda hare mana suci kare | Samyagjñāna vicāra ātha-bheda pūjum sadā || om hrīm śrī aṣṭavidha samyagjñānāya kāmabāṇa- vidhvansanāya puṣpam nirvapāmīti svāhā |4|
नेवज विविधप्रकार, छुधा हरे थिरता करे | सम्यग्ज्ञान विचार, आठ-भेद पूजूं सदा || ओं ह्रीं श्रीअष्टविध सम्यग्ज्ञानाय क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा ।५।
Nevaja vividhaprakāra, chudhā hare thiratā kare Samyagjñāna vicāra ātha-bheda pūjum sada || om hrīm śrī aṣṭavidha samyagjñānāya kṣudharōga-vināśanāya naivēdyaṁ nirvapāmīti svāhā |5|
दीप-जोति तम-हार, घट-पट परकाशे महा | सम्यग्ज्ञान विचार, आठ-भेद पूजूं सदा || ओं ह्रीं श्री अष्टविध सम्यग्ज्ञानाय मोहांधकार - विनाशनाय दीपं निर्वपामीति स्वाहा | ६ |
62