________________
श्रीनंदीश्वर-द्वीप-पूजा Sri Nandisvara-Dvipa-Puja ____ कविश्री द्यानतराय KaviSri Dyanataraya
(आडिल्ल छन्द) सरब-परव में बड़ो अठाई परव है | नंदीश्वर सुर जाहिं लेय वसु दरब है ||
हमें सकति सो नाहिं इहाँ करि थापना | पूजें जिनगृह-प्रतिमा है हित आपना || ओं ह्रीं श्रीनंदीश्वरद्वीपे पूर्व-दक्षिण-पश्चिम-उत्तरदिक्षुविद्यमान द्विपंचाशज्जिनालयस्थ जिनप्रतिमासमूह!
अत्र अवतर अवतर संवौषट्! (आह्वाननम्) ओं ह्रीं श्रीनंदीश्वरद्वीपे पूर्व-दक्षिण-पश्चिम-उत्तरदिक्षुविद्यमान द्विपंचाशज्जिनालयस्थ जिनप्रतिमासमूह!
अत्र तिष्ठ तिष्ठठः ठः! (स्थापनम्) ओं ह्रीं श्रीनंदीश्वरद्वीपे पूर्व-दक्षिण-पश्चिम-उत्तरदिक्षुविद्यमान द्विपंचाशज्जिनालयस्थ जिनप्रतिमासमूह!
अत्र मम सत्रिहितो भव भव वषट्! (सत्रिधिकरणम्)
(adilla chanda) Saraba-parava mēm baļā athār'i parava hai Nandīśvara sura jāhim lēya vasu daraba hai || Hamem sakati sõ nāhim ihāṁ kari thāpanā||
Pūjem jinagrha-pratimā hai hita āpanā ||| Om hrīs śrīnandīśvaradvīpē pūrva-dakșiņa-paścimauttaradikșuvidyamāna dvipancāśajjinālayastha
___jinapratimāsamuha! Atra avatara avatara sanvaușaț! (āhvānanam) Om hrīm śrīnandīśvaradvīpē pūrva-dakșiņa-paścimauttaradikșuvidyamāna dvipancāśajjinālayastha
jinapratimāsamūha! Atrā tiştha tiştha tha: tha:! (Sthāpanam) Om hrīm śrīnandīśvaradvīpē pūrva-dakşiņa-paścima
uttaradikṣuvidyamāna dvipancāśajjinālayastha jinapratimāsamūha! Atrā mama satrihito bhava bhava vaşaț! (satridhikaraṇam)
44