________________
प्रवचन - भगति करे जो ज्ञाता, लहे ज्ञान परमानंद दाता | षट्-आवश्य काल जो साधे, सोही रत्न-त्रय आराधे ||७||
Pravacana-bhagati karē jo jñātā, lahē jñāna paramānanda-dātā | Sat-āvaśya kāla jo sādhai, sāhī ratna-traya ārādhai ||7||
धरम- प्रभाव करें जे ज्ञानी, तिन शिव मारग रीति पिछानी | वत्सल-अंग सदा जो ध्यावे, सो तीर्थंकर- पदवी पावे ||८||
Dharama-prabhāva karaim jē jñānī,
tina śiva-māraga rīti pichānī | Vatsala-anga sadā jo dhyāvā, sā tīrthankara-padavī pāvē ||8||
(दोहा)
एही सोलह-भावना, सहित धरे व्रत जोय | देव- इन्द्र-नर- वंद्य-पद, 'द्यानत' शिव-पद होय ||
(Dōhā)
Ehī solaha-bhāvanā, sahita dhare vrata jōya | Dēva-indra-nara-vandya-pada, ‘dyānata’ Śiva-pada höya ||
ओं ह्रीं दर्शन विशुद्ध्यादि षोडश कारणेभ्य: जयमाला-पूर्णार्घ्यंनिर्वपामीति स्वाहा ।
Om hrim darsanaviśud'dhyādiṣoḍaśakāraṇēbhya: Jayamālā-pūrṇārghyam nirvapāmīti svāhā |
34