________________
'Om hrim pravacanabhaktyai nama:, ‘Om hrīm āvaśyakāparihānyai nama:, 'Om hrīm mārgaprabhāvanāyai nama :, ‘Om hrīm pravacanavātsalyai nama:
जयमाला
Jayamālā (दोहा)
षोडश - कारण गुण करे, हरे चतुर्गति-वास | पाप-पुण्य सब नाशके, ज्ञान- भानु परकाश ||
(dōhā)
Sodaśa -kārana guna kare, harē caturgati-vāsa | Pāpa-puñya saba nāśake, jñāna-bhānu parakāśa ||
(चौपाई 16 मात्रा)
दरश-विशुद्धि ध रेजो कोई, ताको आवागमन न होई |
विनय महाधारे जो प्राणी, शिव वनिता की सखी बखानी || १ ||
(Caupār'i 16 mātrā) Darasa-viśud'dhi dharē jō kō'i, tākō āvāgamana na hō'i | Vinaya mahā dhārē jō prāṇī, śiva-vanitā kī sakhī bakhānī ||1||
शील सदा दृढ़ जो नर पाले, सो औरन की आपद टाले | ज्ञानाभ्यास करे मनमाहीं, ताके मोह महातम नाहीं ||२||
Sīla sadā drṛha jō nara pālē, sō aurana kī āpada ṭālē | Jñānābhyāsa karē manamāhīm, tākē mōha-mahātama nāhīṁ ||2|||
32