________________
Om hrīm śaktitastyāga-bhāvanāyai nama:
Arghyaṁ nirvapāmīti svāhā 16|
कर्म-कठोर गिरावन को निज, शक्ति-समान उपोषण कीजे |
बारह-भेद तपे तप सुन्दर, पाप जलांजलि काहे न दीजे || भाव धरी तप-घोर करी, नर-जन्म सदा फल काहे न लीजे | 'ज्ञान' कहे तप जे नर भावत, ताके अनेकहिं पातक छीजे || ओं ह्रीं शक्तितस्तप-भावनायै नमः अर्घ्य निर्वपामीति स्वाहा ।७/
Karma-kathora giravana ko nija,
Sakti-samana upāsana kije | Bāraha-bhēda tapē tapa sundara,
pāpa jalānjali kāhē na dījē ||
Bhāva dharī tapa-ghõra karī, nara-janma sadā phala kāhē na lījē | Iñāna' kahē tapa jē nara bhāvata,
tākē anēkahim pātaka chījē || 'Om hrim saktitastapa-bhāvanāyai nama:
Arghyaṁ nirvapāmīti svāhā 7||
साधुसमाधि करो नर भावक, पुण्य बड़ो उपजे अघ छीजे | साधु की संगति धर्म को कारण, भक्ति करे परमारथ सीजे || साधुसमाधि करे भव छूटत, कीर्ति-छटा त्रैलोक में गाजे | 'ज्ञान' कहे यह साधु बड़ो, गिरिश्रृंग-गुफा-बिच जाय विराजे || ओं ह्रीं साधुसमाधि भावनाये नम: अर्घ्य निर्वपामीति स्वाहा ।८।
Sādhusamādhi karo nara bhāvaka,
punya baļā upajē agha chījē! Sādhu kī sangati dharma kā kāraṇa,
bhakti karē paramāratha sījē || Sādhusamādhi karē bhava chūțata,
kirti-chata trailoka mem gaje |
26