________________
शील-बाड़ नौ राख, ब्रह्म-भाव अंतर लखो | करि दोनों अभिलाख, करहु सफल नर-भव सदा || उत्तम ब्रह्मचर्य मन आनो, माता-बहिन-सुता पहिचानो | सहें बान- वरषा बहु सूरे, टिकें न नैन-बान लखि कूरे ||
कूरे तिया के अशुचि तन में, काम-रोगी रति करें | बहु मृतक सड़हिं मसान-माँहीं, काग ज्यों चोंचें भरें ||
संसार में विष-बेल नारी, तजि गये जोगीश्वरा | 'द्यानत' धरम दस पैंडि चढ़ि के, शिव-महल में पग धरा || ओं ह्रीं श्री उत्तम ब्रह्मचर्य धर्मांगाय अर्घ्य निर्वपामीति स्वाहा ॥१०॥
Sila-bara nau rakha, brahma-bhava antara lakho | Kari donom abhilakha, karahu saphala nara-bhava sada || Uttama brahmacarya mana āno, mātā-bahina-sutā pahicano | Sahēm bāna- varasā bahu sūrē, ti na naina-bāna lakhi kūrē || Kūrē tiyā kē aśuci tana mēm, kāma-rõgī rati karem |
Bahu mrtaka sarahim masana-mamhim,
kāga jyāṁ cāñcaim bharem || Sansāra mēm visa-bēla nārī, taji gayē jāgīśvarā || 'Dyinata' dharama dasa paindi carhi ke,
Siva-mahala mem paga dhara || Om hrīm śrī uttama brahmacharya dharmāngāya
arghyam nirvapāmīti svāhā ||10|||
जयमाला Jayamala
(दोहा) दसलच्छन वंदू सदा, मनवाँछित फलदाय | कहूँ आरती भारती, हम पर हो हुस हाय ||
(dōhā) Dasalacchana vandum sadā, manavāñchita phaladāya|
Kahus āratī bhāratī, hama para hõhu sahāya ||
15