________________
Bahu dēha mailī suguna-thailī, śauca-guna sādhu lahe || Om hrīm śrī uttama shauch dharmāngāya
arghyaṁ nirvapāmīti svāhā 151
काय-छहों प्रतिपाल, पंचेन्द्री-मन वश करो | संयम-रतन संभाल, विषय-चोर बहु फिरत हैं ||
उत्तम संजम गहु मन मेरे, भव-भव के भाजें अघ तेरे | सुरग-नरक-पशुगति में नाहीं, आलस-हरन करन सुख ठाहीं ||
ठाहीं पृथी जल आग मारुत, रूख त्रस करुना धरो | सपरसन रसना घ्रान नैना, कान मन सब वश करो || जिस बिना नहिं जिनराज सीझे, तू रुल्यो जग-कीच में | इक घरी मत विसरो करो नित, आव जम-मुख बीच में || ओं ह्रीं श्री उत्तम संयम धर्मांगाय अर्घ्य निर्वपामीति स्वाहा ।६।
Kaya-chahom pratipāla, pancendri-mana v asa karo | Sanyama-ratana sambhala, visaya-cora bahu phirata haim ||
Uttama sanjama gahu mana mērē, bhava-bhava kē bhājem agha tērē | Suraga-naraka-pasugati mem nahim,
alasa-harana karana sukha thahim || Thāhīm přthī jala āga māruta, rūkha trasa karunā dharo | Saparasana rasanā ghrāna nainā, kāna mana saba vaša karā ||
Jisa binā nahim jinarāja sījhē, tū rulyo jaga-kīca mēm Ika gharī mata visaro karo nita, āva jama-mukha bīca mēm ||
Om hrīm śrī uttama samyam dharmāngāya
arghyam nirvapāmīti svāhā |6||
तप चाहें सुरराय, करम-शिखर को वज्र है | द्वादश विधि सुखदाय, क्यों न करे निज सकति सम || उत्तम तप सब-माँहिं बखाना, करम-शैल को वज्र-समाना | बस्यो अनादि-निगोद-मँझारा, भू-विकलत्रय-पशु-तन धारा ||
धारा मनुष्-तन महा-दुर्लभ, सुकुल आयु निरोगता |
12