SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ २९८ - सिद्धान्तमहोदधौ (वसन्ततिलका) श्रीदानसूरिवरशिष्यमतल्लिका स श्रीप्रेमसूरिभगवान् क्षमया क्षमाभः । सिद्धान्तवारिवरवारिनिधिः पुनातु चारित्रचन्दनसुगन्धिशरीरशाली ।।४।। (वसन्ततिलका) कर्माख्यशास्त्रनिपुणो ह्यनुहीरसूरि विश्वाद्भुतप्रवरसंयतगच्छकर्ता । स्वाध्यायसंयमतपोऽप्रतिमैकमूर्तिः श्रीप्रेमसूरिरवताद् भवरागनागात् ।।५।। सप्तमस्तरङ्गः પ્રભુ વીરની ૭૫મી પાટ દીપાવનાર દાનસૂરિજી ना शिष्य २... क्षमाथी पृथ्वी समान, સિદ્ધાન્ત મહોદધિ... ચારિત્ર ચંદનથી મહેંક મહેંક થતા દેહના ધારક... વિજય પ્રેમસૂરીશ્વરજી महारा... ममने पापन रो. ||४|| વિજય હીરસૂરિજી પછી સૌથી વિશાળ ગચ્છના सड.. साहित्यनिपुलामति.. स्वाध्याय, संयम भने तपनी अप्रतिम प्रतिभा... श्रीप्रेमसूरि ... सहाय रक्षा उरले, भवभथी... ||५| - (वसन्ततिलका) तत्पट्टभृद् भुवनभान्वभिधश्च सूरिः श्रीवर्धमानसुतपोनिधिकीर्तिधाम । न्याये विशारद इतीह जगत्प्रसिद्धो जातोऽतिवाक्पतिमतिर्मतिमच्छरण्यः ।।६।। तेमना पधर थयां... वर्धभान तपोनिधि... ન્યાય વિશારદ. બૃહસ્પતિને ટપી જનાર બુદ્ધિના स्वामि... बुद्धिभता रमनु शरए। लीधुं तवा.. વિજય ભુવનભાનુસૂરીશ્વરજી મહારાજા. llઘા. ( (वसन्ततिलका) तुभ्यं नमो भविकपङ्कजबोधभानो ! तुभ्यं नमो दुरितपङ्कविशोषभानो !। तुभ्यं नमो निबिडमोहतमोहभानो ! ____ भावाद् भजे भुवनभानुगुरो ! भवन्तम् ।।७।। ભવ્ય જીવોરૂપી કમળોના વિકાસમાં ભાનુ સમાન.. પાપ પંકને શોષવી દેવામાં ભાનુ સમાન.. અને નિબિડ મોહતિમિરને કરવામાં ય ભાનુ समान... मेवा शुरुप नपानमानुसूरीश्वर! આપને કોટિ કોટિ વંદના.. હું આપને ભાવથી मधु. ७
SR No.008989
Book TitleSidhhant Mahodadhi Kavyam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages168
LanguageGujarati
ClassificationBook_Gujarati & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy