SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ -सिद्धान्तमहोदधौ (वसन्ततिलका) वृन्दारका दितिसुताश्च सुधामलुस्ते । __ हालाहलं तु स पपौ किल ! नीलकण्ठः । शर्वातिशायिमहिमाऽसि मुनीन्द्र ! लोके सर्वातिशायिमहिमाऽसि मुनीन्द्रलोके ।।२१०।। - । ( (शिखरिणि) ॥ न स प्रेमाचार्यः स तु पुनितगङ्गा-जलधिगा, नस प्रेमाचार्यः स तु विबुधशैलो, रुचिररुक् । न स प्रेमाचार्यः स तु सलिलराशिः सुकलिलो, न स प्रेमाचार्यः स तु विभुसुधर्मा, सुचरितः ।।२११।। (वसन्ततिलका) मुग्धोऽस्म्यहं गुणसमुद्रतलं यियासुः नाऽहं भवत्स्तुतिकृतेऽस्मि पटुप्रतिभः । नाऽहं भवत्पुनितपादरजोऽप्यरे ! ऽस्मि, कल्याणबोधिफलदातृतरो! नतोऽस्मि ।।२१२।। । १. वो २. हानको 3.२ ४. शं.२ ५. शं.२ ६. नही तत्वापनुति २५२ छे. - जिनशासनसेवा
SR No.008989
Book TitleSidhhant Mahodadhi Kavyam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages168
LanguageGujarati
ClassificationBook_Gujarati & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy