________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
-
दक्षिणे मदनद्वेषी, वामपार्श्वे स्थितो जिनः; अंगसंधिषु सर्वज्ञः, परमेष्ठी शिवंकरः पूर्वाशां च जिनो रक्षे-दाग्नेयी विजितेन्द्रिय; दक्षिणाशां परं ब्रह्म नैऋति च त्रिकालवित् पश्चिमाशां जगन्नाथो, वायवीं परमेश्वरः; उत्तरां तीर्थकृत्सर्वा मीशानीं च निरंजनः पातालं भगवानर्ह, नाकाशं पुरूषोत्तमः: रोहिणीप्रमुखादेव्यो, रक्षन्तु सकलं कुलम् ऋषभो मस्तकं रक्षे, दजितोऽपि विलोचने संभवः कर्णयुगलं. नासिकां चाभिनंदनः
Acharya Shri Kailassagarsuri Gyanmandir
ओष्ठौ श्री सुमती रक्षेद्, दन्तान्पद्मप्रभो विभुः जिह्वां सुपार्श्वदेवोऽयं तालु चन्द्रप्रभाभिधः कंटं श्रीसुविधी रक्षेद्, हृदयं श्रीसुशीतलः - श्रेयांसो बाहुयुगलं, वासुपूज्यः करद्वयम् अंगुलीर्विमलो रक्षे, - दनन्तोऽसौ नखानपि; श्री धर्मोऽप्युदरास्थीनि श्री शान्तिर्नाभिमंडलम् श्री कुंथुर्गुह्यकं रक्षे, - दरो लोमकटीतटम्; मल्लि रूरु पृष्ठवंशं जंघे च मुनिसुव्रतः
६४
For Private And Personal Use Only
८
९
१०
११
१२
१३
१४
१५
१६