________________
પ. ૧ સૂ. ૪૧ ] વ્યાસ રચિત ભાષ્ય અને વાચસ્પતિ મિશ્રરચિત તત્ત્વવૈશારદી [૧૦૧
સ્થિર રહે, એ એની પૂર્ણ કુશળતા દર્શાવે છે. “સૂક્ષ્મ” વગેરેથી આ વાત સ્પષ્ટ કરે छ. "भेवं तामुमयाम..." वगेरेथी डेवी वातनो सार डेत शीst२ शनो मर्थ स्पष्ट ४२ छे. “तत्र श त्" वगैरेथी भेनु गौ। ३५ ४ छ. ४०
अथ लब्धस्थितिकस्य चेतसः किंस्वरूपा किंविषया वा समापत्तिरिति ? तदुच्यते- वे ५५ स्थिर थयेता यित्तनी 34 स्वरूपनी अने या विषयमा समापत्ति (तद्रूपता) थाय छ ? मे पाय -
क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु
तत्स्थतदञ्जनता समापतिः ॥४१॥ ક્ષીણ થયેલી વૃત્તિઓવાળું ચિત્ત ઉત્તમ જાતિના સ્ફટિક મણિની જેમ ગ્રહીતા, ગ્રહણ અને ગ્રાહ્યમાં રહીને એમના જેવું રૂપ ધારણ કરે એને સમાપત્તિ કહેવાય. ૪૧
भाष्य
क्षीणवृत्तिरेति प्रत्यस्तमितप्रत्ययस्येत्यर्थः । अभिजातस्येव मणेरिति दृष्टान्तोपादानम् । यथा स्फटिक उपाश्रयभेदात्तत्तद्रूपोपरक्त उपाश्रयरूपाकारेण निर्भासते तथा ग्राह्यालम्बनोपरक्तं चित्तं ग्राह्यसमापन्नं ग्राह्यस्वरूपाकारेण निर्भासते । तथा भूतसूक्ष्मोपरक्तं भूतसूक्ष्मसमापन्नं भूतसूक्ष्मस्वरूपाभासं भवति । तथा स्थूलालम्बनोपरक्तं स्थूलरूपसमापन्नं स्थूलरूपाभासं भवति । तथा विश्वभेदोपरक्तं विश्वभेदसमापन्नं विश्वरूपाभासं भवति ।
तथा ग्रहणेष्वपीन्द्रियेषु द्रष्टव्यम् । ग्रहणालम्बनोपरक्तं ग्रहणसमापनं ग्रहणस्वरूपाकारेण निर्भासते । तथा ग्रहीतृपुरुषालम्बनोपरक्तं ग्रहीतृपुरुष समापन्नं ग्रहीतृपुरुषस्वरूपाकारेण निर्भासते । तथा मुक्तपुरुषालम्बनोपरक्तं मुक्तपुरुषसमापन्नं मुक्तपुरुषस्वरूपाकारेण निर्भासत इति । तदेवमभिजातमणिकल्पस्य चेतसो ग्रहीतृग्रहणग्राह्येषु पुरुषेन्द्रियभूतेषु या तत्स्थतदञ्जनता तेषु स्थितस्य तदाकारापत्तिः सा समापत्तिरित्युच्यते ॥४१॥
ક્ષીણવૃત્તિ એટલે વિચારો વિનાનું, ઉત્તમ જાતિના મણિની જેમ, એ