SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्तवमानि ऋषभजिन ! वचस्ते वस्तु सम्यक प्रतिष्ठं विशदिह भविकानां तन्वतां सौवचित्ते । मतिरतिकुमतं किं क्लिष्टमेतद्वचोव त्तिलतुषतटकोणे कीटिकोष्ट्र प्रसूता ।।३।। जिनवर ! भवदीया योजना सारसारा मृतमयगुणखानिः शक्षेकरी गीर्जनानाम् । क्वचिदपि हि कदा किं दोषपोषं यथैषा । तिलतुषतटकोणे कीटिकोष्ट्र प्रसूता ॥४॥ तिलतुषवदसारान् सकुलान् क्वापि संस्थां ___स्तव जिन ! वचनाब्धिप्रोत्थबिन्दूद्भवाभान् । परसमयपथस्थान्प्रेक्ष्य नाहेति कश्चि. त्तिलतुषतटकोणे कीटिकोष्ट्रं प्रसूता ॥५॥ समवसृतिमगुस्ते सार्वदेवा विधाय त्रिजगदभवि नाटय चित्रकृद्भक्तियुक्तेः । मरुदथ गुरुचेताः कश्चिदित्यात्तनृत्यं तिलतुषतटकोणे कीटिकोष्ट्र प्रसूता ॥६॥ प्रथमजिन ! तवाज्ञा भव्य ! भव्यात्मनां स्वः सुखलवममृतत्वं साधिना साधु दत्ते । तदुचितमवनत्वान्नापगाः किं गतांह- . स्तिलतुषतटकोणे कीटिकोष्ट्रं प्रसूता ।।। तव जिन ! कुलजातस्यापि बुद्धौ मरीचेः स्वपितृनतिनुतस्याऽशस्तभावाणुभूतौ । कुलविषयमहाप्ति वीक्ष्य नाहेति कः किं. तिलतुषतटकोणे कोटिकोष्ट्रं प्रसूता ॥८॥ For Private And Personal Use Only
SR No.008691
Book TitleYugadi Vandana
Original Sutra AuthorN/A
AuthorDharnendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages149
LanguageSanskrit
ClassificationBook_Devnagari & Devotion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy