SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ४० www.kobatirth.org [ वसन्ततिलकावृत्तम् ] इत्थं स्तुतः प्रथमतीर्थपतिः प्रमोदाच्छ्रीमद्यशोविजयवाचकपुङ्गवेन । नागरमानसहंसं रे । भाऽऽनन्दितसुरवरपुन्नागं, हंसगतिं पञ्चमगतिवास, वासवविहिताशंसं रे, आदि. ||४|| शंसन्तं पदवचनमनत्रमं, नवमङ्गलदातारं रे । तारस्वरमघघनपबमानं, मानसुभटजेतारं रे, आदि ||५|| श्री पुण्डरीकगिरिराजविराजमानो, Acharya Shri Kailassagarsuri Gyanmandir मानोन्मुखानि त्रितनोतु सतां सुखानि ॥ ६ ॥ युगादिवन्दना For Private And Personal Use Only ३ [ स्वागतावृत्तम् ] श्रेयसां पद ! जिनेन्द्र ! जय श्रीनाभिनन्दन ! जगत्त्रयबन्धो ! । भव्यलोचन सुधारसवर्षिन् ! हर्षतः स्तुतनरेशसुरेशैः ॥१॥ संस्तुतिस्तव विभो ! नृपताऽऽद्याः, सम्पदो वितनुते कियदेतत् ? । तां त्रिलोकत्रिभुतामपि दत्ते, याऽनुभूतिविषयो हि तवैव ॥२॥ एकशोऽपि जिन ! यत्र पुष्करावर्त्तवृष्टय इवाऽभवंस्तव । सुप्रसादमधुरादृशो भवेत् तत्र शस्यकमलोद्भवश्विरम् ॥३॥ संस्थिते त्वयि हृदीश ! नराणां, दूरमेव विपदः खलु यान्ति । किं हि तिष्ठति सुते विनताया, मन्दिरे फणभृतो विलसन्ति ||४|| त्वं पितोऽथ जननीगुरुरेकरतं, प्रभु र्मम तथा जगतोऽपि । त्वां ततः शरण- मेक-मुपेतः, किञ्चिदस्मि भगवन्नभिवाञ्छन् ||५| ज्ञानदर्शनचरित्रसमृद्धिः, प्राग् न मेऽस्ति विशदा सति चैवम् I यो भवेत् तब मतः सदुपाय, स्तेन मां शिवरमां नय नाथ ! ||६॥
SR No.008691
Book TitleYugadi Vandana
Original Sutra AuthorN/A
AuthorDharnendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages149
LanguageSanskrit
ClassificationBook_Devnagari & Devotion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy