SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युगविल्सन ११ ( अनुष्टुम् ) युगादि पुरुषेन्द्राय युगादि स्थिति हेतवे ।। युगादि शुद्ध धर्माय युगाषि मुनये नमः ॥१॥ ऋषभाद्यावर्द्धमानान्ता जिनेन्द्रा दश पञ्च च । त्रिकवर्ग समायुक्ता दिशन्तु परमां युतिम् ॥२॥ जयति जिनोक्तो धर्मः षङ्जीवनिकायवत्सलो नित्यम् । चूडामणिखिलोके विभाति यः सर्व धर्माणाम् ॥३॥ सा नो भवतु सुप्रीता निघृतकनकप्रभा । मृगेन्द्रवाहनानित्य कूष्माण्डीकमलेक्षणा ॥४॥ १२ (वसन्ततिलकोवृत्तम्) गीर्वाणमौलिकमणिरत्नशिखाकलाप ___चञ्चन्णरीचिनिश्चयार्चितपादपिठम् । चामीकरद्युति समप्रभविश्वनाथं प्रातः प्रणौमि परमेश्वर नाभिसूतम् ॥१॥ क्षीरोदवारिपरिपूर्णमहासुगन्ध __ मत्तभ्रमभ्रमर गुञ्जरवाडभिरामैः ये स्नापिताः सुरिगरौ मणिरत्नकुम्भैः शर्जिनाः प्रवितरन्तु हितानि नस्ते ॥२॥ स्याद्वादमीमनखचक्रविराजितांहिः सत्साधुकारिमुखपञ्जरमध्यवासी। गर्जन् कुवादिकलिकुञ्जर दर्पभेदी जैनाऽऽगमो जयतु केसरिवत्प्रभाते ॥३॥ दर्पोद्धतद्विरदपृष्ठमधिष्ठितो यः स्फारस्फुरत् रूचिरत्नकिरीटकोटी: नानामणिप्रकररअितपादपीठः प्रातस्तनोतु मम शर्म कपर्दियक्षः ॥४॥ For Private And Personal Use Only
SR No.008691
Book TitleYugadi Vandana
Original Sutra AuthorN/A
AuthorDharnendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages149
LanguageSanskrit
ClassificationBook_Devnagari & Devotion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy