SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १२२ www.kobatirth.org श्रीदेवार्यक्रमणकमलोपासनावासनाक्ताः शासनं द्रव्यभावस्तवालङ्कृतं देशतः सर्वतः संयमोपासनम् । साम्प्रतं स्यात्तदैवार्हताचचितो द्रव्यतोऽङ्गीक्रियेत प्रधानो विधिः ॥ ९ ॥ यामाराध्याभ्यधिकविधिना श्रेणिकाद्या नरेन्द्राः प्रापुः पूज्याभयदपदवीमक्षयक्षायिकाख्याः । संसेवन्ते सुकृतरसिकाः केऽर्हतामर्हणां ताम् ॥१०॥ Acharya Shri Kailassagarsuri Gyanmandir त्रिशराष्टविधा तथा बहूचितभेदा विविधाधिकारिभिः । विहिता सकलांहसां हति तनुतेऽर्चाऽभयदेषु सर्वदा ॥ ११ ॥ भुवनत्रयनित्य चैत्यगाः प्रतिमा अप्रतिमप्रभावकाः । प्रणमामि मुदार्चनादिभिः करणैर्निर्वृ तिशम्म सम्पदे ॥ १२ ॥ श्रीवैकुण्ठः सुगुरुर्यातिनां वन्दनैर्दुर्गतीस्ता - श्चिच्छेद श्रीजिनबलिविधेरादधौ क्षायिकाद्यम् । श्री श्रेयांसः सरसमनसा पात्रदानं व्यधाद्यत् तस्य श्रेयः सुखपदमभूत्तत्र पूजानुभावः ॥ १३॥ श्रीसूर्याभः स्वर्गिमुख्यः सुरर्ध्या, वीरस्याग्रे साधुराजीवृतस्य । दिव्यं लास्यं भूरिभङ्गीप्रभेदै-श्चक्रे कारीशेन अर्हत्पूजा जयति जयदाबाधमाराध्यसाध्या युगादिवन्दना दुष्टादृष्ट प्रकृतिविकृति पत्यहं संक्षिपन्ती नानाभेदोदित विधिधिया शुद्धबोधिप्रबोधा । तस्यैककृत्यम् ||१४|| अर्हणाऽऽर्हतमहतां द्विधा सङ्गतागमविवेकलोकनैः । साधिताधिकृतसज्जनैर्मुदा त्रैलोक्यस्थासुरसुरनरैः सर्वदा सेव्यमाना || १५ | For Private And Personal Use Only भुक्तिमुक्तिसुखसम्पदे जयेत् ॥ १६ ॥
SR No.008691
Book TitleYugadi Vandana
Original Sutra AuthorN/A
AuthorDharnendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages149
LanguageSanskrit
ClassificationBook_Devnagari & Devotion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy