SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०२ युग्धविकदमा संसारस्फार एषः खलु जलधिरिहानन्तजन्मान्तदुःखा न्यासीहोग्रनक्राः कटुकफलभवास्तजटाकूटतोयम् । तत्सर्वोद्धारपूर्व भविकसुखकरस्तारकस्तारतेजः पुआर्यः सेतुबन्धः किमसितमणिजः प्रादुरासीद्युगादेः ॥१६॥ श्रीआदीशसदससद्मवसतिस्थानन्तवीर्यश्रियो द्धर्तु बाहुलते निजे भवजले मन्ये निमज्जज्जनान् । ऊर्ध्व किं विहिते जटाकपटतस्तत्रैव किं कज्जल स्निग्धार्चिश्चितिक्तवान्मृगमदश्रीभङ्गिकाविर्बभौ ।।१७।। सर्वश्रेयः श्रियां किं ललनपृथुपथः सिद्धिवध्वावृतिस्नम् किं मूर्त्तामूर्त्तिमत्यायततरणतरी किं भवाब्धेलते द्वे । स्कन्धद्वन्द्वे स्थिते शंफलफलनफले किन्नु देवं सदैवो.. प्रेक्षादक्षाः समीक्ष्य प्रदधति सुधियां सज्जटामादिभर्तुः ।।१८।। अर्हत्कर्णगकुण्डलच्छलधरादित्येन्दुयुग्मं स्वय नित्यास्तङ्गततादिदोषकलुषत्वालम्भनायेव किम् ! शश्वद्वन्द्यतमोदयाय च मुदोपास्त्याल्यं सज्जटा कूटेनोभयत: प्रभु शिवलयं रोमालय लोडयेत् ।।१९।। रागद्वेषभटौ समुत्कटकटुप्राणप्रपञ्चोद्भटौ मिथ्यात्वाविरतोच्चटौ विघटितौ स्वस्मात्परस्मात्स्वयम् । मूलामूलविघात्यदृष्टकुनटौ येनर्ष भेणोल्लसे त्तद्व्यसोच्चजटोपधेरिव जयश्रीणां पताकोभयी ॥२०॥ दिव्यश्रीद्वादशाङ्गीपरमतमरहस्यार्थपाथांसि वर्ष त्यत्यन्तैनेकान्तविश्वोपकृतिसुकृतये सत्यहो त्वद्वचोऽब्दे । नीलस्निग्धाङ्कुरालीवदिव सुविरतिः सर्वदेशप्रशस्या मन्ये मूर्त्ताविरासीदभयद ! सुजटाब्याजतः पार्श्वयुग्मे ।।२१॥ For Private And Personal Use Only
SR No.008691
Book TitleYugadi Vandana
Original Sutra AuthorN/A
AuthorDharnendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages149
LanguageSanskrit
ClassificationBook_Devnagari & Devotion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy