SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्तवनानि त्वत्प्रासादशिरोऽधिरुह्य भगवन् ! दौकूल एष ध्वजः प्रान्तानिगिन्तकिङ्किणीक्वणनिभाद् ब्रूते किलैतद्वचः हे लोका ! यदि सिद्धिनामकपुरों द्रष्टुं समुत्कण्ठते चेतस्तत्तदधीश्वर जिनममुं सेवध्वमत्यादरात् ॥५॥ स्वामिस्ते गगनाग्रलग्नशिखरः प्रासाद एव ध्रुवम् , हन्तुं पापभटानतीव विकटान् यद् गाढबद्भोद्यमः । दण्ड चण्डममुं विभर्ति तदयं तत्खण्डनायोत्कटम् , तबन्धाय च पाशमप्यतिलसल्लम्बध्वजव्याजतः ।।६।। देव ! त्वन्मुखवीक्षणक्षणभवदोमाजसंवर्मित स्रलोक्योत्कटरागमुख्यसुभटान् शत्रून यदत्राणभृत् । ध्यानास्त्रेण जयत्यहनिशमतः शत्रुञ्जयेत्यारव्यया ___ विख्यातस्तव भूधरोऽपि भगवन् ! लोकाग्रचूडामणे ! ||७|| श्रीधर्माज्ज्वलनैकमण्डलमिलन्मानातिग प्राणिनाम् , माद्यदुष्कृतमंडलकुलमिव क्रीडत्कुरङ्गावलेः । मन्ये वासयितुं त्वदीयभवनद्वाराङ्गणे रङ्गतो, व्याघ्रीय स्थितिमादधाति सकलप्राचीनबर्हिःस्तुत ! ॥८॥ राष्ट्राणि प्रचुराण्यपीह भुवने जाग्रत्युदप्रश्रिया, नैकस्यापि परं सुशब्दघटना प्राग जाघटीति प्रभो ! किन्त्वेतज्जगदद्भुतां सुभगतालक्ष्मी समासीसदत् , त्रैलोक्याभरणेन देव ! भवता ख्यातं सुराष्ट्रेत्यतः ॥९॥ म्वामिस्त्वन्मुखमण्डलोल्लसितरुकूपूरैः प्रभातोदये, स्पृष्टा ये नहि दुर्गतिं स्पृशति तान् वन्दारूजन्तून्निह । येवोद्यत्प्रबल-प्रतापतपनोदीप्रप्रभाचक्रकैः श्लिष्टाः श्लिष्यति तान् किमअनघनश्यामा तमिश्रावली॥१०॥ For Private And Personal Use Only
SR No.008691
Book TitleYugadi Vandana
Original Sutra AuthorN/A
AuthorDharnendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages149
LanguageSanskrit
ClassificationBook_Devnagari & Devotion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy