________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १२) आचार्षीया गुणानामनुपममहिमा साधु षट्त्रिंशतो यो
बिभ्राणः प्राणभाजाममृतमय इवानंदधु संतनोति ॥११०॥ कदाचिदथ स क्षमां चरणलीलया लालयन्
दिशन् विधिपथक्रियां जिनमतोन्नतिप्राणितः । सुगोभिरिव बोधयन् सपदि भव्यकजा
___करानुपैत्प्रशमयंस्तमो रविरिवैष वीजापुरं ॥ १११ ॥ इतश्च । मामुद्धामसमृज्ज्वलः सुसरलः प्रोत्तुंगिमोर्जस्वल:
सन्मार्गस्थितिनिश्चलः शुचिवलः प्रोच्चैदलत्कंदलः । उद्यन्मंगलमंडलः क्षतमलः पर्वावलीपेशल:
श्रेयानस्ति परिस्खलत्खलजलः श्रीमालवेशः क्षितौ ॥११२॥ तदलंकृतिकृतिनिर्मल-मुक्ताफलसंनिभः स्फुटप्रतिभः । . हम्मीरपुरनरेश्वर-मंत्रीश्वरोऽभूद् विजयपालः ॥ ११३ ॥ तस्य पुत्रो गुणग्रामरामणीयककेलिभूः ।
हम्मीरपत्तनामात्यः समभूट्टेटकाभिधः ॥ ११४ ॥ छायावितान इव संश्रितलोकताप- सर्वकषो नयनमानसद्त्ततोषः । प्रहादनः सदनमद्भुतसद्गुणानां
तस्यात्मजः समजनिष्ट यथार्थनामा ॥ ११५ ॥ जनकमट्टशतापराहिस्तनो स्त्रिजग..... એ શિલાલેખમાંથી વિજાપુરના ઈતિહાસને પ્રકાશિત કરનારા શ્લેકે નીચે ઉધત કરવામાં આવે છે – तख्तमौलिं द्युनयिविश्वां तस्य चालंकरिप्णो
रास्ते वीजापुर रु पुरं सप्त (?) दिक्षु प्रकाशम् । यस्मिन् दिव्ये दिवषितशिर (?) मुल्लसंत्यः पताकाः,
स्वर्गगोद्यल्ललितलहरीविभ्रमं प्रोद्वहन्ति ॥ ७९ ॥
For Private And Personal Use Only