SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७२ रूपं त्रैलाक्य परिभवकर शुभ्रं बिभर्ति स्म या दुःखायन्ते खलु यमभिहसन्तः सन्त उद् द्वेषिणः; येनान्त्येन स्वपरमकरुणाऽभि स्पर्ध्यते वार्धिना भूरिक्रूरा अपि पशुनिकरा यस्मै नमस्कुवते ||५|| ना जय्यः कश्चन परि परि यस्माद् विद्यते ज्यातले भीतान्यग्रे न हि कुमत तमांस्यर्कस्य यस्य क्षणम् क्षाम्यन्ति स्थातुमथ रुधिरतेजांस्युज्जवलत्वात् स्थित न्यब्जान स्वाद् विदधति परमाद्यस्मिन् जुगुप्सामहो ! || ६ || निः शेषाणां स दिगिभगणमानप्रातिहार्य श्रिया दत्तेचित्रि तमहमनुदिनं ध्यायामि यातक्रुधम् अस्तोकाः संसरणमणिनिधेस्तेनो द्धता प्राणिनस्मैकत्वामुपयं श्लाघामहे स्वं भृशम् ॥७॥ रागस्तस्माद्विलयम कलयत्सर्वस्तिलात्तैलवन् मध्येकैवल्य मुकुरमवलोकयन्ते न के तस्य वै १ तस्मिन्मीना इत्र पयसि वयं लीना भवेमा निशं जीयादित्य स्तुतिमुपदिगमितः सीमन्धरस्तीर्थपः ॥ ८ ॥ ( अथ प्रशस्तिः ) वर्षे पुष्करि - पक्ष - पुष्करं करेत्येतन्मिते वैक्रमेकार्षीत् सूरिशिरोमणेश्वरमशिष्यः श्री महेन्द्रस्यवै श्री सीमन्धरबोधिदस्य हि महेसाणावर्ततस्य सत् स्तोत्रं तत्रभवन् मुनिर्विजयवान् श्रीमान्मणि सप्रभः || For Private And Personal Use Only
SR No.008679
Book TitleUd Jare Panchi Mahavideh Mai
Original Sutra AuthorN/A
AuthorDharnendrasagar
PublisherSimandharswami Jain Mandir Khatu Mehsana
Publication Year
Total Pages263
LanguageHindi
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy