SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८४ स्फुरज-ज्ञान-सन्तान लक्ष्मी-निधानं भजन्तेऽत्र ये ते पदाब्जं प्रधान । अरं तेष्वमेया रमन्ते विरामं सहर्ष विशेषा रमाया निकामं ।।६।। अवाप्य प्रजा भूरि-भाग्यैकलभ्यं भजन्ते भवन्तं विभो ! शर्म-लभ्यं । किमु स्थूल-लक्षं लसतू-कल्पवृक्ष, लभन्ते न लब्ध्वा नरा मङ्घ सौख्यं ॥७॥ लसत्-केवलज्ञान-नव्यांशुमाली ___ मरालावली-मंजुल-लोकशाली । धराधीश सीमन्धर त्वं लुनीषे जनैनांसि यस्मान् न कं कं पुनीषे ॥८॥ प्रभो ! प्रातरुत्थाय यो नंनभीति भवन्तं न सोऽगी भवे बम्भ्रमीति । त्वद् उक्तेषु येषां मनोररमीति भयेनैव तेभ्यो भय दन्द्रमीति ॥९॥ अविश्राम दृक् पेय-लावण्य गेई भवन्त निभाल्य प्रभो ! हेमदेह । कृतार्थानि कुर्वन्ति ये नित्यमेव स्वनेत्राणि धन्यास्त एवेह देव ! ॥१०॥ महाश्चर्य-मैश्वर्य-मीश ! त्वदीय प्रमोमुद्यतेऽवेक्ष्य चेतो यदीय । न केषां भवेयुस्तमा माननीया घनश्लोकभाश्च ते श्लाघनीयाः ॥११॥ For Private And Personal Use Only
SR No.008679
Book TitleUd Jare Panchi Mahavideh Mai
Original Sutra AuthorN/A
AuthorDharnendrasagar
PublisherSimandharswami Jain Mandir Khatu Mehsana
Publication Year
Total Pages263
LanguageHindi
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy