SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ www.kobahrth.org Achanach again Gyaan श्रीतरंगवती कथा ततो मण्डलमध्येऽहं, सखीनां मोदधारिणी। प्रासादस्याऽङ्गणं भव्य-माश्रयं सुन्दराकृतिः विलोकितं मया तत्र, प्रमदावृन्दमुत्कटम् । स्वर्गनारी समानाऽऽमं, दीव्याऽऽभरणभूषितम् स्वकीयपरिवारेण, वेष्टितं सुसमाहितम् । अहमहमिकया गन्तुं, प्रवृत्तं वाटिका प्रति अनयरस्नराजीमिः, कलितललिताम्बरम् । वीक्षमाण चलदृष्ट्या परस्परमिवाऽसकत रथः सारथिना सज्जी-कृतोऽभूत् मत्कृते वरः । मां विलोक्य स्थितस्तत्र सोऽप्यवोचत कृतवरः भगिन्यत्र समागच्छ, त्वदर्थ श्रेष्ठिना रथः । सुन्दरोऽयं त्वदीयेन, जनकेन विनिश्चितः एवमुक्त्वैव तेनाऽऽशु, स्यन्दने विनिवेशिता । आस्तृताजयंमाणिक्यास्तरणे मन्दरध्वनी मम दासी सखी चाऽसिन्, रथे सारसिका अपि । उपविष्टाऽऽथ सा क्षुद्रघंटिकानादितोऽवजत अस्माकं रक्षकः पश्चा- भिजवेषधरोऽचलत् । पार्श्वतो योषितां वृन्दै-गिर्गोऽपि दुर्गमोऽभवत संघोऽस्माकं राजमार्ग-मध्येऽचालीत्प्रतिस्थलम् । जनास्तु वृन्दशो भूत्वा, मुहुरस्मान् व्यलोकयन योषितो निजहाणां, वातायनगताऽऽननाः । व्यलोकयन्त भूयोऽपि, तृप्तिहीनाशयाः समाः विलोक्य तत् तथाश्चर्य-चकिताऽऽसं जनाऽन्तिके । लोका अपि महामार्गे, गृहवातायनेषु च रत्नानि जडितानीव, स्थिरीभूता जडाशयाः । निरीक्ष्याऽस्मान् व्यराजन्त युगपन्न्यस्तदृष्टयः रथस्थां बजी लक्ष्मी, स्वर्गीव जनता समा। मामेव प्रेक्षितु लग्ना ह्येकदृष्ट्या त्वरान्विता ॥ २२३ ॥ ॥ २२४ ॥ ॥ २२५॥ ॥ २२६॥ ॥ २२७॥ ॥ २२८॥ ॥ २२९ ॥ ॥ २३०॥ ॥ २३१॥ ॥ २३२॥ ॥ २३३ ।। ॥ २३४॥ ॥ २३६॥ ॥९ ॥ For Private And Personale Only
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy