SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री तरंगवती कथा ॥ ८५ ॥ www.kobatirth.org रथविर शिशुरुमा र्त्तस्त्रीजनान् सान्त्वयन्तः नृपतय इव चौराः नो मुदे कस्य साधोः ! घाताः सहस्रशस्तेषां लुष्टने जज्ञिरे तनौ । तथाऽपि तेषामुत्साहः द्विगुणः समवर्द्धत गत्वाऽहमपि तत्रैव स्तेनवृत्तिविधायकः । नैपुण्येन मतस्तेषामतिष्ठं जीविकेच्छया भल्लप्रियोऽभिधानोऽभूत्तस्य वृन्दस्य नायकः । स सदैव निजे हस्ते दृढं कुन्तमधारयत् धैर्यवान् सच्चसम्पन्नः सदोत्साहोऽकुतोभयः । भुजङ्ग इव सर्वेषां भयदो भीषणाकृतिः परः सहखदस्यूनां पोषणायाऽवनाय च । पितेवासंस्तुताँल्लोकान् बहुधाऽपीडयद् बलात् निजबाहुबलेनैष विश्रुतो बलवानिति । तेनैव तस्करैः स्वीयनायकत्वे नियोजितः अनयंस्तत्समीपं मां स्तेनाः स्नेहप्रपूरिताः । सोऽपि प्रेमार्द्रभावेन मयाऽऽलापं समाचरत् ततः स्तेनगणः सर्वः सादरं मां व्यलोकत। अतः सुखेन तत्राऽयं न्यवसं भीतिवर्जितः दुष्करेष्वषिकार्येषु भूरिशौर्यमदर्शयम् । ततः ख्याति परां प्राप सादरं प्रचुरं तथा दुष्टानां दमनाय कैरपि पुरा चौर्य प्रकाशीकृतं, स्वार्थाय ग्लपनाय वा विदधते ये द्वेषदुष्टाऽऽशयाः । हन्त्येव बधबन्धनादिभिरथाssगाराचx निष्काश्य ते, मृत्वा दुर्गतिमेव केवलमहो ! गच्छन्ति रक्षेच् च कः १ ॥ २१४१ ॥ x" संबन्धकभूतकृदन्तस्य प्रयोगः " For Private And Personal Use Only ॥ २१३१ ॥ ।। २१३२ ।। ॥ २१३३ ॥ ।। २१३४ ।। ।। २१३५ ।। ॥ २१३६ ॥ ॥ २१३७ ॥ ॥। २१३८ ॥ ।। २१३९ ।। ।। २१४० ॥ Acharya Shri Kissagarsuri Gyanmandir ॥ ८५ ॥
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy