SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra BEERI www.khatirth.org संसेव्याऽऽनन्ददां रात्रौ प्रियालिङ्गनसन्ततिम् । समुत्थाय प्रभातेऽहं दूरीकृत्य भ्रमं पुनः मदीयकुलदेव्यास्तु मन्दिरमगमं ततः । प्रार्थनायै शुमं तुङ्गं श्रद्धयाऽचलयाऽनिशम् afe afe करुणाद्रां देवि ! दृष्टि कुरु त्वं बलमतुलमपि त्वं देहि यात ! प्रसीद । कुलमपि मम सर्व वर्धय त्वं प्रसादात् जय जय कुलदेवि ! स्वीयभक्तं प्रयाहि भोजनादि विधामाथ स्वस्थीभूय पुनर्वनम् । रुधिरौषमयं कर्तुं व्यापृतोऽभूवमन्त्रहम् अन्यदा ग्रीष्मकाले धनुर्बाणसमायुतः । तूणीरौ पृष्ठतो बद्ध्वा सज्जोऽगच्छं बनाऽवनीमू अहह ! ऋतु निदाघोदावतः पूर्णबाधो वनमपि जलहीनं निर्दलो वृक्षवर्गः । उपति गिरिवराली हस्तियूथः तृषार्तः, किमिह सुखलमश्चेत् व्याधबाधाप्रवेशः पुष्पावर्त सितश्रोत्रः रम्योपक्रमाम्बुजः । वन्यमातङ्गमन्वेष्टुं व्यचरं परितो बनम् क्षुधातृषाकुलो वा न प्राप्तभृगया पशुः । आतपेन च दुःखेन ग्लानवक्त्रो वने भ्रमन् मङ्गातीरं गतस्तत्र कृतस्नानं बहिर्गतम् । सद्यो गिरिसमं तुङ्गमद्राक्षं द्विरदं वरम् या विज्ञानमेवं यदेषोऽत्यो न सम्भवेत् । गङ्गावनविहारी तु नेदृशः कापि लभ्यते रम्परोमालिदीसाङ्गो नैतादृक्षो द्विपो मिलेत् । अतोऽयं द्विरदोऽरण्यादन्यस्मादागतोऽस्ति वै For Private And Personal Use Only ॥। २०१४ ॥ ।। २०१५ ।। ॥। २०१६ ।। ।। २०१७ ।। ॥। २०१८ ।। ॥। २०१९ ॥ ॥। २०२० ॥ ।। २०२१ ।। ॥। २०२२ ।। ।। २०२३ ।। ।। २०२४ ।। 88*82* Acharya Shri Kassagarsuri Gyanmandir
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy