________________
ShriMahavir JanArchanaKendra
Achanh
sagan Gyaan
*******MSAKKAXXXSEXSAKkkes
तीर्थकद्धर्मपारीणो मुनिगन्दितोऽवदत् । स्वकीयजीवनोदन्तं सुधामधुरया गिरा शृणुष्व त्वं ममोदन्तं स्वस्थीभूय महाशय ! । महिषचित्रकव्यालेरारण्यकगजैः सदा निषेवितं मयाक्रान्तमरण्यं महदद्भुतम् । तत्प्रदेशेऽभवच्चमानगरं सुषुमायुतम् तदीयप्रान्तभागे चाऽवसन व्याकुलानि वै । अरण्पचारिणस्ते च पशुहिंसां समाचरन्तः (१) तेषां स्थानमभूद् रौद्रं यमराजगृहोपमम् । कन्यायुक्तयस्तत्र रक्तवस्त्राणि पर्यधुः तदीयवनितावों दन्तानां युवदन्तिनाम् । शस्त्राण्यतिविचित्राणि निर्ममावुधमात सदा तेष्वेकस्मिन् कुले पूर्वजन्मन्यासमहं पुनः । मूर्धन्यो व्याघजातीनां गजाना हनने रतः बनस्थो मांसमोजी च पशूनां त्रासदायकः । व्यचरं मृगयाऽऽपक्तो निन्यकर्मपरायणः सर्वे च मामकान वाणान पश्यन्तो लक्ष्यभेदिनः । प्रशसंसुस्त । सिद्धवाणसंज्ञां मम व्यघुः मस्पिताऽप्यभवद् व्याधः स्वव्यापारोद्यतः सदा । तेन लोका वदनि म व्याधराजोऽस्त्ययं ध्रुवम् मन्माता किल तातस्यातिप्रिया मानभाजनं । साऽप्यासीद् व्याधशूरस्प सुता प्रीतिविवर्दिनी भूपयन्ती वनं सर्व निजसौन्दर्यराशिना । रुपाताऽभूत् तेन मा तत्र वनसुन्दर्य मिख्यपा यूना मयैकदा लक्ष्यीकतोऽभूत कुञ्जरोत्तमः । शरेण मम तातस्तु हितायोपादिशत् तदा
१९८७॥ ॥ १९८८॥ ॥ १९८९॥ ॥ १९९० ॥ ॥ १९९१ ॥ ॥ १९९२॥ ॥ १९९३ ।। ॥ १९९४॥ ॥ १९९५॥
XXXXXXXXXXXXXXXXXXXXX
।। १९९८।।
For Private And Personlige Only