SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.bobatirth.org. ॥ १७६० ॥ सामायिकतपश्चर्या - पौषधैः पर्ववासरे । आवयोः समयः प्रायः सुखेन किन जग्मिवान् एवं निवृत्तिमासाद्य सुप्रत्येतुं सखीमनः । एकान्तं प्राप्य सामोदस्नेहेनाऽऽकारिता सखी मया सारसिका पृष्टा " गठायां त्वां विना मयि " । “गृहं गतायास्ते कीदृगवस्थाऽभूद्वदाऽधुना " अन्यच्च - "पत्या सार्द्धं यदहमगमं त्वां विना तत्र काले । अन्तस्ते किं कथय समस्त कोऽपि तर्कों मदर्थम् एतत्कृत्या कुपितमनसां मज्जनासज्जनानां, कां कां पीडां त्वमतिगमिता मां विना दीनदीना " " अवोचत्मा त्वदुक्तेन वचनेन कृतत्वरा । आनेतुं भूषणान्याशु गृहद्वारमहं गता ॥। १७६१ ॥ । ।। १७६२ ।। ॥। १७६३ ॥ द्वारमुद्घाटितं दृष्ट्वा व्याकुलीभूतचेतसः । विलोकिता मया गेहे भृशोद्विप्रा जनास्तदा प्रासादे च मदीयोऽपि प्रवेशो दुष्करोऽभवत् । भयस्तब्धशरीराऽपि साशंकजन वीक्षिता तथाप्यलङ्कृतः सर्वा गृहीत्वा पुनरागता । खं तु नौ मिलिता तेन ग्रन्थिं लालाऽगमं गृहम् " "हा सरवीति विनिःश्वस्य त्वद्दास्थानगृहं गता । भूरिदुःखहता मुष्ट्या वक्षःस्थलमताडयत् पूर्वजन्मसमुद्धतप्रेमविवेकिभिः । एतैरर सिकैः सार्द्धं, सत्या साडरसिकाभवम् विषादव हिना तप्ता विभ्रत्यभूणि नेत्रयोः । विलापं कुर्वती भूयः शून्यदृष्टिरहं स्थिता मईं नाम्ना विहंगी त्वं विहंगी पूर्वजन्मनः । मनुष्ये च समानाऽस्मि सखित्वं योग्यमेव नौ For Private And Personal Use Only ।। १७६४ ।। ॥। १७६५ ॥ ॥। १७६६ ॥ ॥। १७६७ ॥ ।। १७६८ ।। ॥। १७६९ ॥ ॥ १७७० ! Acharya Shri Kasagarsun Gyanmandir
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy