SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ ShriMahavir Jain ArachanaKendra Achanh sagan Gyaan BUSE श्रीवरंगवती कथा ॥६ ॥ BREXXXBIIRIERESISEXBXEXEE यावत्कालं स्थितौ तत्र तावत्तद्गृहमानवैः । योग्यवस्तुभिरस्माकं पुष्ट्यर्थ विहितश्रमः ॥१५५३॥ कियधनेषु यातेषु लब्धस्वास्थ्या वयं तदा । कौशाम्बी गमनायेच्छां प्रादर्शयमसस्पृहम् ॥ १५५४॥ प्रयाणसमयेऽस्माभि-योपिद्भिर्वारितैरपि । कार्षापणसहस्रं हि शिशुम्यो दत्तमादरात " प्रतिदानसमीहाभिर्वजितं यस्य मानसम् । प्रदानं तेन विहितं सफलं शोभनायति ॥१५५६ ॥ अस्मदर्थ कृतो द्रव्य-व्ययोः सकलः खलु । अस्मद्दत्तधनेनैव गच्छेमिलतां यतः ॥१५५७॥ तावद्रव्यप्रदानेऽपि भर्ता तु लञ्जितोऽभवत् । यतस्तथाविधस्नेहमूल्यं तल्लध्वमन्यतः ॥ १५५८॥ मूल्यं स्नेहस्य विज्ञा विदधति सदृशं नैव जानन्ति सर्वे, सम्यग दानेप्यतृप्ता हियमति दधते स्वामशक्ति सरन्तः । शुद्धस्नेहे न भेदः कपुनरितरता किं सुखं किं च दुःखं स्वैकाल्येनैव सर्वानुभवति सुखं किं न लोकोचरं तत् ॥ उपकृतिरिति धर्मो जन्मसिद्धो जनानां मिथ उपकृतिवद्ध विश्वमेतत्समस्तम् । जगति तदनृणार्थ भव्य जीवा यतन्ते, परमनुगुणदानाभावतः संकुचन्ति ॥ १५६०॥ बहुप्रदेको द्रियमेति दाने गृहर्णैस्तथाऽन्यो बहुमन्यते च । लज्जा तयोः स्नेहमनन्यतुल्यं व्यनक्ति तत्सत्पुरुषैहि वेबम् ।। तादृग्वार्ताप्रसङ्गेऽपि तस्य क्षुब्धं मनोभवत् । प्रयाणसमये चाहं स्त्रीमिः सम्भाषणं व्यधाम् । ।१५६२॥ मद्भर्ता पुरुषः सार्द्ध प्रयाणोचितवाचिकम् । विहितं प्रेमतः सुष्टु शिष्टाऽऽचारानुरोधता EXSEXXXXXXXXXXXXXXXX For Private And Personlige Only
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy