SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ भीतरंगवती/ कथा ॥५४॥ दुःखदानं च यचके क्षन्तव्यं तत्कृपालुमिः । अज्ञानतमसाऽन्धो वै जीवधरति पापकम, तं स्तेनं स्वोपकारित्वा-त्यान्तं निजवर्त्मनि । मत्स्वामी पद्मदेवोऽथ जगाद विनयान्वितः "अस्माकं कोऽपि सम्बन्धी रक्षको नामवद्यदा । तदा प्राणप्रदानेन सर्वथोपकता वयम् त्वयास्मज्जीवनं दत्तं स्वाम्याज्ञाऽतिक्रमादपि जीवनाशाविहीनानां कालपाशदशाजुषाम् भवतेवाभयोध्दायि परोपकृतिचेतसा | आवाम्यां ध्यातमेवासी-त्सांप्रतं मरणं ध्रुवम् गृहीतो मृत्युना नूनं नाऽन्यात्र विद्यते गतिः । मृत्युकाले स्वया रक्षा विहिता व्यथितात्मनाम् सर्वेभ्योऽस्तिमहल्लोके जीवनं येन केनचित् । मृत्युभीतिर्महाभीतिरमयं सर्वतो वरम् यमस्य रज्जुपाशोऽयं कण्ठलग्नोऽपि वारितः वत्सामिधे पुरे श्रेष्ठि-धनदेवसुतोऽस्म्यहम् सर्वत्र बहवो लोका मत्प्रसिद्धि विजानते " पुनरप्यब्रवीद् " भद्र ! समेहि त्वं गृहे मम तव प्रत्युपकारेण मवेयमृणवर्जितः " तस्करोजगू वणिकपुत्र ! द्रक्ष्याम्पने कदाचन मद्भर्ता च ततोऽवोचद्-दयासिन्धो ! वचः शृणु । मत्पुराणमयोगेऽई स्मर्तव्यः शपयोऽस्ति में पादन्यासेन महतां पवित्रं जायते गृहम् । जीवितव्यप्रदानस्य प्रतिदानं न विद्यते ॥१४०९॥ ॥ १४१०॥ ॥ १४११ ॥ ॥१४१२॥ ॥१४१३।। ॥१४१४ ॥ ॥ १४१५॥ ॥१४१६॥ ॥१४१७॥ ॥१४१८॥ ॥१४१९ ॥ ॥१४२०॥ ॥५४ For Private And Persone n
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy