SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org बहुचैवमुपालब्धा तेनाऽहं ब्राह्मणत्रुवा । निशम्य श्रेष्ठिपुत्रेण निष्ठुरं तस्य भाषितम्कृपालुना स सक्रोधं वचनेन तिरस्कृतः । उक्तं च " दास रे ! दुष्ट ! परकीयां न वर्जय. वृथा मा जल्प, मूर्खोऽसि नान्यदत्रास्ति कारणम्. । आगन्तुकं जनं नैव तिरस्कुर्वन्ति सज्जनाः, " इत्थं श्रेष्ठतेनोक्तो ब्राह्मणः स क्रुधान्वितः । दूर एव स्थितो नेत्रे घूर्णयामास माममि. ममानुकरणं भूरि चकार स नराधमः. । हीनवंशसमुद्भूतो नैव जानाति सस्कृतिम् . अन्यत्किमपि नो कर्तुं शशाक स दुराशयः । ततः प्रस्थानमारेमे निजवर्त्म विलोकयन्अथापि मोदमापद्मा रुदन्तीवाऽवदं वचः - | " भव्यं जातं गतो मूढः परदुःखैककारणम्,” “कुतः समागतासीति” श्रेष्ठिमनुर्जगाद माम्. । “ किमर्थं १ ब्रूहि शीघ्रं मे. किमभीष्टमपेक्ष्यते ?" aashit "वीमन ! कुलभूषण ! सद्गुण !। दुर्गुणैर्वर्जितस्वान्त ! समस्तजनमोहन ! मन्मुखाच्छ्रयतां स्वल्पं वाचिकं भवता पुरा । नगरश्रेष्ठिनः कन्यर्षभसेनस्य शोभना तरङ्गवत्यमेयात्मा रम्मेवास्ति विचक्षणा । स्वाभीष्टं चित्रयामास स्वचित्रेऽद्भुतदर्शने. तत्सर्वं सफलीकर्तुमियेषाधीरमानसा. । प्रमदानां कृतः स्वास्थ्यं वियोगव्यथितात्मनाम् १ प्राग्जन्मस्नेहसम्बन्धो रक्षणीयस्त्वया यदि । तदाऽस्या जीवनं स्थिरी - कर्तु देहि वचो ममइति सन्दिष्टवचनं मया विज्ञापितं तत्र । तत्त्वार्यस्त्वस्य तत्पत्रे लिखितो ज्ञास्पते त्वया.” For Private And Personal Use Only ॥ ९३३ ॥ ॥ ९३४ ॥ ।। ९३५ ।। ॥ ९३६ ॥ ॥ ९३७ ॥ ॥ ९३८ ॥ ॥ ९३९ ॥ ॥ ९४० ॥ ।। ९४१ ।। ।। ९४२ ॥ ॥ ९४३ ॥ युग्मम् ॥ ९४४ ॥ ॥ ९४५ ॥ ॥ ९४६ ॥ Acharya Shri Kasagarsun Gyanmandir *88*88*NCCC8888888REEBES?
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy