________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदेवचन्द्रजीकृत छूटक प्रश्नोत्तर.
AMARAVINAurvem
पूरणगलननी जे हानिवृद्धि ते पूरणगलनपणे लेवी ए रीते ते वळी पुद्गलद्रव्य छे, तेपण नित्यादिक अनंतस्वभावी छे, अनंतगुणपर्यायी छे, सदाकाल छे. कडकमतीगच्छे सा लाद्धा कृत प्रश्नमे वीरस्वामीनो जीव सातमीनरकथकी सिंहपणे उपन्यो ते किम ? तेहनो उत्तर “सप्तम्याः उद्वृत्तः तिर्यंच्येव उत्पद्यते” प्रायोमत्स्येण तथा श्रीविशेषावश्यकमध्ये “ सत्तममहिनेरईया ते उववाउ अणंतरुवटा नयपावेइम[सं” इतिवचनात् तिरिंजंचमध्ये उपजेमत्स्यतोकाइनियामकनही. तथा सिंहथी नरके गये पण सर्वसिंह नरके जाये ए नियम नथी. उक्तंच “वालादाढीपरकीहवंति नरगागयाउ अइकूराजंति पुणोनिरएसुबहुल्लेणं न उण नियमो” ते माटे नियम नथी मनुष्य मरी चक्रवर्ति थया ते किम घटे ? तथाच कल्पटीकायांसमयसुंदोपाध्यायैः "सुरनेरइएहिचियहवंतिहरि अरिहंचक्किबलदेवाइत्युक्तत्वात्कथंमनुष्योमृत्वाचक्रवर्तिर्जातः" तत्रोत्तरं “ यथास्मिनक्षेत्रेदशाश्चर्याणिजातानि तथा तस्मिनक्षेत्रेइदमाश्चर्यमव्येगणितमस्ति पुनस्तत्रनागकुमारतस्तीर्थकरोजातोस्तिइदं विस्तारार्थिनादेवभद्कृतवीरचरित्रंद्रष्टव्यं " तथा स्त्रीपंचानुत्तरविमानआश्री पूज्यु तेहनो उत्तर. जे "श्रीनेमिनाथस्य सप्तमेभवे स्वयंवरा यशोमती भार्या, तथा द्वावपि अपराजितेमहाविमानेदेवत्वेनोत्पन्नौ” इति भवभावनाटीकायां. तथा स्त्रीने वज्रऋषभनाराचसंहननंअस्ति “तत्राक्षराणिपंचसंग्रह कम्मपयडीग्रंथे नामकर्मोदयभंगाधिकारमनुध्यस्त्रीषुषट्संहननं तस्यभंगकाकृता, दिगंबराम्नायेपि गोमठ्ठसारे एवमेववाक्यं च मणुस्सणीसु छसंघयणा इतिवाक्यात्, तथादिग्पटीयत्रिभंग्यांयोनिमतीस्त्रीक्षपकश्रेणिस्वरूपं तवप्रथमंनपुंसकवेदसत्ताक्षयः पश्चातुपुरुषवेदसत्ताक्षयः उदितवेदस्यप्रांतेक्षतिरितिनीतिः” दंडकने अधिकारे संक्षेप विस्तर व्याख्या
121
For Private And Personal Use Only