________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विचार रत्नसार.
९२९
रंसातिरेकयोजनसहस्रमानत्वादौदारिक, वैक्रियंविधा भवधारणीय उत्तरक्रियं च यदेकंभूत्वा अनेकंभवति अनेकंभूत्वा एकंचभवति शेषशरीरापेक्षया बृहत्प्रमाणं
वैक्रियं ॥ उक्तंच ॥ कजंमि समुप्पन्ने, सयकेवलिणाविसुद्धलदिए। जएत्थआहारिज्जइ, भणियंआहारकं तंतु ॥१॥ अथतैजसं सव्वस्ससिद्धरसाइं, आहारपाकजणगंच । तेयगलफिनिमित्तं, तेयगं होइ नायव्वं ॥१॥
भुक्ताहारपरिणमनकारणं ३॥ अत्यंतशुभवक्रियत्वात् इत्याहारकं ४। कर्मणाजातंकार्मणं कर्मपरिणामंच आत्मप्रदेशसहक्षीरनीरवत् , कर्मणो विकारः कार्मणं इतिवा, यदुक्तं यतः ॥ कम्मविगारोकरमण, मट्टविहचित्त कम्मनिप्पन्न ।
सव्वेसिं सरीराणं, कारणभूत्तमुणेयव् ॥१॥ ३१४ प्र०-मिथ्यात्व अने चारित्रमोहनो तात्त्विक अर्थ कहो. उ०-शुद्धआत्मादि नवतत्त्वने विष जे विपरीतबुद्धि तेज
मिथ्यात्व; निर्विकारी आत्मज्ञानथकी विपरीत प्रवर्तन, अर्थात् वीतरागचारित्रने विषे मुंझवण, विकळता ते
चारित्र मोह. ३१५ प्र०-रागद्वेष ते कर्मजनित छे के जीवजनित छे. उ०-एकदेशे शुद्धनिश्चयनये ते कर्मजनित छ, अने अ
शुद्धनिश्चयनये जीवजनित छे, पण वास्तविक रीते शुद्ध परम अर्थ ग्रहतां वस्तगते. रागद्वेष ए नथी पुद्गल म यी जीवनो स्वभाव मूळरूपे,
पण प तिकमायकी एक नवीन वर्ण117
N
For Private And Personal Use Only