________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७५२
कर्मग्रन्थस्य टबार्थः
खपावे, पछी बारमाने अंते अंतराय पांच, ५, ज्ञानावरणी, ५, दर्शनावरणी च्यार, ४, ए १४.चौदने खपे आत्मा नाणीकेवलज्ञानी थाये-लोकालोक प्रत्यक्ष देखे, ए देवेन्द्रसूरि आचार्य महाराजे लिख्यो शतक नामे कर्मग्रंथ पिण आय-पोताने सरणा-संभारखाने अर्थे. इति पंचम कर्मग्रंथ टबार्थः समाप्तः १००
अथ टबाकार प्रशस्तिकार काव्यम् . श्रीमत् पाठक राजसारकृतिनां शिष्या जिनाज्ञापराः । श्रीमत् पाठक ज्ञानधर्मप्रवरां श्रीदीपचन्द्राह्वयाः । अर्हन् मार्गसुपाठका गुणलया तद्वाक्यसेवानुगः । सत्रार्थ गणिदेवचन्द्रमतिमान् संदर्शयन् शोभते ॥१॥ इति ॥५॥
संवत् १८६८ श्रावण शुक्लाष्टम्यां (श्रावण सुदि ८) रविवासरे लिपिकृते सकल पंडित सिरोमणि भट्टारक तपागच्छाधिराज पुरंदरप्रभु भट्टारक श्रीश्रीश्री १०८ श्रीश्रीश्रीश्रीश्रीश्री कीर्तिरत्नसूरीश्वरान् चिरंजीवी तत्शिष्य पं० बुद्धिरत्नेन लिपिकृते तत् शिष्य मुनि कान्तिरत्न पठनार्थ पठितः श्रीसूर्यपुरवरे श्री शान्तिनाथचरणप्रसादात् श्रीकल्याणमस्तु. ( ए जे उपरथी प्रेसकॉपी थइ ते प्रति लिख्यानी शाल विगेरे तेमांयी लीधेल छे.) इतिश्रीपंचम शतकाख्य कर्मग्रंथस्यटबार्थः समासः॥
-
-
१७२
For Private And Personal Use Only