________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरुगुणपत्रिंशत्पत्रिंशिकावालावबोध.
टवार्थ-तो पिण यथासूत्रे का छे गुरु जे शुद्धतत्त्वना कथक तेना गुणनी छत्रीसीओ कही ए कुलकने विष पोताना गुणना संग्रह करखा निमित्ते तथा भक्तिएं गुणनी छत्रीस छत्रीसी करतां १२९६ बोल थया ते कह्या. इति ॥ ३९ ॥ सिरिवयरसेण सुहगुरु-सीसेणं विरइअंकुलगमेयं। पढिऊणमसढभावा, भवा पावंतु कल्लाणं ॥ ४० ॥
इति गुरुगुणछत्तीसी समत्ता ॥ स्वार्थ-श्रीयुगप्रधान दश पूर्वधर संपूर्ण सूत्र अर्थना धारक, आकाशगामिनी प्रमुख महालब्धिना पात्र श्रीवज्रस्वामिना शिष्य जगत्रय उपकारी श्रीवज्रसेनगणि तेहना शिष्य जे गुणरागीमतिपणे ए कुलक रच्यो ते भणीने असठभावी एटले जिनशासनभावितमती जीव भव्यात्मा पामे कल्याणुनी परंपरा प्रत्ये. ए ४० मी गाथानो अर्थ. ॥४०॥
- हवे टवाकारप्रशस्तिश्रीमत्खरतरगच्छे, पाठका राजसारसत्संज्ञाः । तच्छिष्यपाठकोत्तम-धीराः श्रीज्ञानधर्मावाः ॥१॥ तेषां शिष्यावराः, पाठका दीपचंद्राभाः । तेषां शिष्येणायं, बालबोधो विनिर्मितः ॥ २॥ मुनिगुणस्मरणालंकृतः, विशुद्धचित्तेन देवचंद्रेण। भव्यजनानुग्रहकते, कृतः सदभ्यासरसिकेन ॥३॥ इति श्रीगुरुगुणपत्रिंशिकाबालबोधार्थः समाप्तः ॥
-
For Private And Personal Use Only