________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
री टीका.
- ३८३
MARAVADHAAR
तिभक्तिगतम् ॥ ३ ॥ इति भक्तिलक्षणं । वचनात्मिका प्रवृत्तिः सर्वज्ञौचित्ययोगतो या तु । वचनानुष्ठानमिदं चारित्रवतो नियोगेन ॥ ४ ॥ इति वचनलक्षणं । यत्त्वभ्यासातिशयात्सात्मीभूतमिव चेष्टते सद्भिः। तदसंगानुष्ठानं, भवति चैतन्न देवधियम् ॥५॥ चक्रप्रमणं दंडात्तदभावे चैव यत्परं भवति । वचनासंगानुष्ठानयोस्तु तद् ज्ञापकं ज्ञेयम् ॥ ६॥ अभ्युदये फले वाद्ये निःश्रेयससाधने चरमे । एतदनुष्ठानानां विज्ञेये महतायते यतः ॥७॥ इति एवं क्रमेण योगसाधनारतः सर्वयोगरोधं कृत्वा अयोगी भवति ॥ ७॥ स्थानाद्ययोगिनस्तीर्थोच्छेदाद्यालम्बनादपि। सूत्रदाने महादोष, इत्याचार्याः प्रचक्षते ॥ ८॥ ___ व्या०-स्थानाद्ययोगिन इति स्थापनादिप्रवृत्तियोगरहितस्य सूत्रदानं महादोष इति आचार्या हरिभद्रादयः 'प्रचक्षते' कथयंति, कस्मात ? तीर्थीच्छेदाद्यालंबनात्, निरास्तिकस्य सूत्रदाने कदाचित् कुप्ररूपणाकरणेन तीर्थोच्छेदो भवति । उक्तं च विंशतिकायां
तित्थे सुच्छेदाइविलंबणजसएयएमेवा। सुत्तकिरीयाईनासो, एसो असमंजसविहाणो ॥१॥ सो एसवंक उचियनेयसमसमयमावियाणविय । सायंपि भावियव्वं, इह तित्थुच्छेयभीरुहिं ॥ २॥ मुत्तूण लोगसन्नं, उणयसाहूसमयसब्भावं । सम्मं परियहिव्वं, वृद्वेण मई निउणबुद्धीए ॥३॥
एवं प्रथम स्थानादिविशुकिं कृत्वा इच्छादिपरिणतः क्रमेण स्वरूपावलंबनादि गृहीत्वा प्रीत्याद्यनुष्ठानेन असंगानुष्ठाने गतः
१९५
For Private And Personal Use Only