________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३२२
माध्यस्थ्याष्टकम्.
मध्यस्थया दृशा सर्वे - पुनर्वन्धकादिषु । चारिसञ्जीविनीचार - न्यायादाशास्महे हितम् ॥ ८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
व्या० - मध्यस्थया इति-वयं मध्यस्थया दृशा सर्वेषु मैत्री प्रमोदकरुणादिषु हितं कल्याणं आशास्महे इच्छामः, सर्वत्र रागद्वेषपरित्यागानुकूल भावनया हितं सिद्ध्यति, कस्मात् ? चारिसंजीवनीचारन्यायात् । तत्रोदाहरणं यथा - कश्चित्पुरुषः अजानन्नपि पशुं संचारयन् पशुत्वपरित्यागचक्षुद्यतकहेतुः जातः, स च चारिसंजीविनीचारणरूपो दृष्टांतः तन्न्यायात् । तथा चरणादिषु मंदप्रयत्नोऽपि अध्यात्मानुगसमभावपरिणतः आत्मानमनादिपशुत्वभावगतमपहाय स्वरूपोपलब्धिरूपं दक्षत्वभेदज्ञानरूपं चाक्षुषत्वं करोति । अत एव सर्व साध्यसापेक्षस्य साधनं हितं साधनस्य बालक्रीडारूपं । उक्तं च वीतरागस्तोत्रे
तथापि श्रद्धामुग्धोऽहं नोपालभ्यः स्खलन्नपि । विश्रृंखलापि वागवृत्ति: श्रदधानस्य शोभते ॥ १ ॥
"
पुनः केषु ? अपुनर्बधकादिषु, अपुनर्बाधकस्वरूपं श्रीहरिभद्रसूरिवचनात् ज्ञेयं, आदिशब्दात् मार्गामिमुखमार्गपतिताविरतसम्यग्दृष्टिदेशविरतसर्वविरतादिषु सर्वत्र परभावरागद्वेषविनिर्मुक्तात्मस्वभावानुकूलता एव साधनं । उक्तं च योगशास्त्रे - आत्मैव दर्शनज्ञानचारित्राण्यथवा यतेः । यत्तदात्मक एवैष, शरीरमधितिष्ठति ॥ २ ॥ आत्मानमात्मना वेत्ति, मोहत्यागाद् यदात्मनः । तदेव तस्य पारिनं आत्माज्ञानभवं ख-यात्मज्ञानेन हन्यते । तपसाप्यात्मविज्ञान -- ही नैइछेत्तुं न शक्यते ॥ ३ ॥
ज्ञानं तच दर्शनम् ॥ २ ॥
१३४
For Private And Personal Use Only