________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१८६
देवचंद्रजीकृत नयचक्रसार.
इह वोंदि चइत्ताणं तत्थ गंतूण सिज्झई ॥ " इत्यादि ते सिद्ध एकांतिक आत्यंतिक, अनाबाध, निरुपाधि, निरुपचरित, अनायास, अविनाशी, संपूर्ण आत्मशक्ति प्रकटरूप सुखप्रते अनुभवे अव्याबाध सुखने प्रदेशें प्रदेशें अनंतो छे उक्तं च उद्यवाइसूत्रे " सिद्धस्स सुहोरासि ।। सबद्धा पिण्डियं जह वज्जा ।। सोणंतवग्गोभइयो | सद्यागासे न माइज्जा ॥ १ ॥ " इति वचनात् ए रीते परमानंद सुख भोगवता रहे छे. सादि अनंतकाल पर्यंत परमात्मापणे रहे छे. तो एहिज कार्य सर्व भव्यने करवो, ते कार्यनी पुष्ट कारण श्रुताभ्यास छे ते श्रुतअभ्यास करवा माटे ए द्रव्यानुयोग नय स्वरूप लेशयी कह्यो. ते जाणपणो जे गुरुनी परंपराथी हुं पाम्यो ते गुर्वादिकनी परंपराने संभारुं छं.
Acharya Shri Kailassagarsuri Gyanmandir
काव्य
गच्छे श्रीकोटिकाख्ये विशदखरतरे ज्ञानपात्रा महान्तः, सूरि श्रीजैन चंद्रा गुरुतरगणभूशिष्यमुख्या विनीताः ॥ श्रीमत्पुण्यात्प्रधानाः सुमतिजलनिधिपाठकाः साधुरंगाः, तच्छिष्याः पाठकेंद्राः श्रुतरसरसिका राजसारा मुनींद्राः ॥ १ ॥
तच्चरणांबुजसेवालीनाः श्रीज्ञानधर्मधराः ॥ तत्शिष्यपाठकोतमदीपचंद्राः श्रुतरसज्ञाः || २ || नयचक्रलेशमेतत्तेषां शिष्येण देवचंद्रेण ॥ स्वपरावबोधनार्थं कृतं सदभ्यासवृद्ध्यर्थं ॥ ३ ॥ शोधयन्तु सुधियः कृपापराः, शुद्धतच्चरसिकाश्च पठंतु ॥ साधनेन कृतसिद्धिसत्सुखाः, परममंगलभावमश्नुते ॥ ४ ॥ इति श्रीनयचक्रविवरणं समाप्तम् ॥
११४
For Private And Personal Use Only