________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७६
देवचंद्रजीकृत नयचक्रसार.
शब्दादिक नय ते नाम स्थापना द्रव्य ए पेहेला त्रण निक्षेपाने अवस्तु माने छे " तिण्हं सहनयाणं अवत्थु " ए अनुयोगद्वार सूत्रं वचन छे ए साते नय परस्पर सापेक्षपणे ग्रहे ते समकेति जाणवा अने जो ए नय परस्पर विरोधी होय तो मिथ्यात्वी जाणवा तथा एकेका नयना सो सो मेद थाय छे एम साते नयना मठी सातसो भेद थाय छे ए अधिकार श्री अनुयोगद्वार सूत्रथी को छे.
पूर्वपूर्वनयः प्रचुरगोचरः । परास्तु परिमित विषयाः। सन्मागोचरात् संग्रहात् नैगमो भावाभावभूमित्वाद् भूरिविषयः, वर्त्तमानाविषयाद् ऋजुसूत्राद्व्यवहारस्त्रिकालविषयत्वात् बहुविषयकालादिभेदेन भिन्नार्थोपदर्शनात् भिन्नऋजुसूत्रविपरीतत्वान्महार्थः । प्रतिपर्यायमशब्दमर्थभेदमभीप्सतः समभिरूढाच्छन्दः प्रभूतविषयः । प्रतिक्रियां भिन्नमर्थ प्रतिजानानात् एवंभूतात् समभिरूढः महान् गोचरः । नयवाक्यमपि स्वविषये प्रवर्त्तमानं विधिप्रतिषेधाभ्यां सप्तभंगीमनुव्रजति । अंशग्राही नैगमः, सत्ताग्राही संग्रहः, गुणप्रवृत्तिलोकमवृत्तिग्राही व्यवहारः, कारणपरिणामग्राही ऋजुसूत्रः, व्यक्तकार्यग्राही शब्दः, पर्यायांतरभिन्नकार्यग्राही समभिरूढः तत्परिणमनसुख्यकार्यग्राही एवंभूत इत्याद्यनेकरूपो नयप्रचारः । " जावंतिया वयणपहा । तावंतिया चेव हुंति नयवाया " ।। इति वचनात् उक्तो नयाधिकारः ।
अर्थ | ए प्रकारे पूर्व के० पूर्वलो जे नैगम नय तेनो विस्तार घणो जाणवो अने तेथी ऊपलो नय तेनो परिमित
१०४
For Private And Personal Use Only