________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१७४
देवचंद्रजीकृत नयचक्रसार
तनयनो दुर्नय जाणवो; एटले एवंभूतनय कह्यो, ए रीते सात
नयनी व्याख्या कही.
Acharya Shri Kailassagarsuri Gyanmandir
अत्र आद्यनयचतुष्टयमविशुद्धं पदार्थप्ररूपणाप्रवणत्वात, अर्थनया नामद्रव्यत्वसामान्यरूपा नयाः । शब्दादयो विशुद्ध नयाः शब्दावलंबार्थमुख्यत्वादाद्यास्ते तच्चभेदद्वारेण वचनमिच्छंति शब्दनयास्तावत् समानलिंगानासमानवचनानां शब्दानां इंद्रशक्रपुरंदरादीनां वाच्यं भावार्थमेवाभिन्नमभ्युपैति न जातुचित् भिन्नवचनं वा शब्दं स्त्री दाराः तथा आपो जलमिति समभिरूढवस्तुप्रत्यर्थं शब्दनिवेशादिंद्रशक्रादीनां पर्यायशब्दत्वं न प्रतिजानीते अत्यंत भिन्नप्रवृतिनिमित्तत्वादभिन्नार्थत्वमेवानुमन्यते घटशक्रादिशब्दानामिवेति एवंभूतः पुनर्यथा सद्भाववस्तुवचनगोचरं आपृच्छतीति चेष्टाविशिष्ट एवार्थो घटशब्दवाच्यः चित्रालेख्यतोपयोगपरिणतश्च चित्रकारः । चेष्टारहितस्तिष्ठन् घटो न वटः, तच्छब्दार्थरहितत्वात् कूटशब्दवाच्यार्थ नापि भुंजानः शयानो वा चित्रकाराभिधानाभिधेयश्चित्रज्ञानोपयोगपरिणतिशून्यत्वाद्गोपालवदेवमभेदभेदार्थवाचिनो नैकैकशब्द
१०२
वाच्यार्थावलंबनच शब्दप्रधानाथोंपसर्जनाच्छन्दनया इति तत्वार्थवृत्तौ । एतेषु नैगमः सामान्यविशेषोभयग्राहकः, व्यवहारः विशेषग्राहकः द्रव्यार्थावलंबिऋजुमुत्र विशेषग्राहक एव एते चत्वारो द्रव्यनयाः शब्दादयः पर्यायार्थिक विशेषावलंवि भावनया शब्दादयो नामस्थापनाद्रव्यनिक्षेपापवस्तुतया जानन्ति परस्पर
For Private And Personal Use Only
"