________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवचंद्रजीकृत नयचक्रसार.
तथा जो वस्तुमां अभेदपणो न मानियें तो स्थानध्वंस थाय छे जे स्थान कोण ? अने ते स्थानकमां रहे ते कोण छे ? इत्यादिकनो अभाव थाय छे. एम विचारतां सर्वथा एकपणो मानतां कोण गुणी? अने कोण गुण ? एम ओलखाण न थाय. ए रीतें भेदाभेद स्वभाव वस्तुमां मानवा.
परिणामिकत्वे उत्तरोत्तरपर्यायपरिणमनरूपो भव्यस्वभावः तथा तत्त्वार्थवृत्तौ इह तु भावे द्रव्यं भव्य भवनमिति गुणपर्यायाश्च भवनसमवस्थानमात्रका एव उथ्यितासीनोत्कुटकजागृतशयितपुरुषवत्तदेवच वृत्यंतरव्यक्तिरूपेणोपदिश्यते, जायते, अस्ति विपरिणमते, वर्द्धते, अपक्षीयते, विनश्यतीति पिण्डातिरिक्त वृत्यंतरावस्थाप्रकाशतायां तु जायते इत्युच्यते सव्यापारैश्च भवनवृत्तिः अस्ति इत्यनेन निर्व्यापारात्मसत्ता ऽऽख्यायते भवनवृत्तिरुदासीना अस्तिशब्दस्य निपातत्वात् विपरिणमते इत्यनेन तिरोभूतात्मरूपस्यानुछिन्नतथावृत्तिकस्य रूपान्तरेण भवनं. यया क्षीरं दधिभावेन परिणमते. विकारान्तरवृत्या भवनवत्तिष्ठते वृत्यन्तरव्यक्तिहेतुभाववृत्तिर्वा विपरिणामः वर्द्धत इत्यनेन तूपचयरूपः प्रवर्तते यथाङ्कुरो वर्द्धते उपचयवत् परिणामरूपेण भवनवृत्तिज्यते अपक्षीयते इत्यनेन तु तस्यैव परिणामस्यापचयवृत्तिराख्यायते दुर्बलीभवत् पुरुषवत् पुरुषवदपचयरूप भवनवृत्यन्तरव्यक्तिरुच्यते विनश्यति इत्यनेनाविर्भूतभवनवृत्तिस्तिरोभवनमुच्यते यथा विनष्टो घटः प्रतिविधिष्टस
For Private And Personal Use Only