________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवचंद्रजीकृत नयचक्रसार.
१०७
छे ते माटे स्यात् पूर्वक छे एम स्यात् अस्तिनास्ति ए चोथो
भंगो जाणवो.
तथा एकस्मिन् देशे स्वपर्यायैः सद्भावेन विवक्षितः अन्यत्र तु देशे स्वपरोभयपर्यायैः सत्वासत्वाभ्यां युगपदसंकेतिकेन शब्देन वक्तुं विवक्षितः सन् अवक्तव्यरूपः पञ्चमो भङ्गो भवति एवं जीवोपि चेतनत्वादिपर्यायैः सन् शेषैरवक्तव्य इति
अर्थ | तथा एक देशें पोताने पर्यायें स्वद्रव्यादिकें छतापणे गवेषीयें अने अन्य के० बीजा देशोने विषे स्वपर ए बे पर्यायें सत्व छतापणे तथा असत्व - अछतापणें समकाले असंकेतपणे नामने अणकहे गवेषीयें तेवारें सत् के० अस्तिअवक्तव्यरूप भांगो उपजे अने ए भांगा छतां बीजा छ भांगा छे तेनी गवेषणा माटे स्यात् पद जोडीयें एटले स्यात् अस्ति अवक्तव्य ए पांचमो भांगो जाणवो. जेम जीवने विषे चेतनपणो सुखवीर्यगुणें अस्ति छे अने नास्तिपणे अस्तिनास्ति समकालपणे वचनगोचर न आवे ते स्यात् अस्ति अवक्तव्य.
तथा एकदेशे परपर्यायैरसद्भावेनार्पितो विशेषतः अन्यैस्तु स्वपरपर्यायैः सद्भावासद्भावाभ्यां सत्यासत्वाभ्यां युगपदसंकेतिकेन शब्देन वक्तं विवक्षितकुंभोsसन वक्तव्यच भवति । अकुम्भो वक्तव्यश्च भवतीत्यर्थः देशे तस्याकुम्भत्वात् देशे अवक्तव्यत्वादिति षष्ठो भङ्गः
अर्थ || तथा एकदेशें परपर्याय जे नास्ति पर्याय तेने
३५
For Private And Personal Use Only