________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवचंद्रजीकृत नयचक्रसार.
བཀག་བས བ
द्रव्यपणो छे उक्तं च संमतौदवा पज्जवरहिआ न पज्जवा दबओवि उत्पत्ति ए मूल सामान्य स्वभावना छ भेद कह्या.
तत्र अस्तित्वं उत्तरसामान्यस्वभावगम्यं ते चोत्तरसामान्य स्वभावा अनन्ता अपि वक्तव्येन त्रयोदश १ अस्तिस्वभावः २ नास्तिस्वभावः ३ नित्यस्वभावः ४ अनित्यस्वभावः ५ एकस्वभावः ६ अनेकस्वभावः ७ भेदस्वभावः ८ अभेदस्वभावः ९ भव्यस्वभावः १० अभव्यस्वभावः २१ वक्तव्यस्वभावः १२ अवक्तव्यस्वभावः ९३ परमस्वभावः इत्येवरूपंवस्तुसामान्या
नंतमयम् ॥ - अर्थ ॥ तथा वली अस्तित्व उत्तर सामान्य स्वभाव कहे छे ते उत्तर सामान्य स्वभाव वस्तु मध्ये अनंता छे पण तेर सामान्य स्वभाव अनेकांतजयपताकादि ग्रंथे वखाण्या छे, तेमांश्री लेशमात्र लखिये छैयें तेनां नाम ऊपरना मूल पाठमां सुलभ छे माटे लिख्यां नथी. तथा एना व्याख्यानथी पण जणाशे. ए तेर सामान्य स्वभावें परिणमति वस्तु होय.
स्वद्रव्यादिचतुष्टयेन व्याप्यव्यापकादिसम्बन्धिस्थितानां स्वपरिणामात् परिणामान्तरागमनहेतुः वस्तुनः
सद्रपतापरिणतिः अस्तिस्वभावः - अर्थ ॥ तेमां १ प्रथम अस्त्विभावनुं लक्षण कहे छे. व के. पोताना द्रव्यादिक चार धर्म तेनो जेमां व्यापकपणो छ, १ द्रव्य ते गुणपर्यायना समुदायनो आधारपणो, २ क्षेत्र ते प्रदेशरूप सर्व गुणपर्यायनी अवस्थाने राखवापणो जे जेने राखे
For Private And Personal Use Only