________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८२
देवचंद्रजीकृत नयचक्रसार.
.......wormanna
एकवस्तुमा उत्पादव्ययरूप पर्याय पलटवानुं मान ते समय कहिये. जेटलो उत्पाद व्यय तथा अगुरुलघुनी हानिवृद्धिने परिणमतानुं मान ते समय कहिये अने तेथी बीजी परिणमनता थइ ते बीजो समय एम जे अनंति अतीतप्रवृत्ति थइ ते बर्तमानप्रवृत्तिनी परंपरारूप जाणवी अने आगामिक थाशे ते कार्यरूपें योग्यतारूप जाणवी. अतीतकालनो तथा अनागत कालनो कोइ ढिगलो नथी अने पिंडरूप पंचास्तिकायतुं वर्तना रूप जे परिणमन तेनुं मान ते काल कहिये तेने समयभेद ते बीजो कालरूप भेद कहिये ते जे पर्याय भिन्न भिन्न कार्य करे ते कार्यभेदें भिन्नपणो छे ते माटे चोथो भावथी भेद कहियें. हवे द्रव्यनुं लक्षण कहे छे ते क्षेत्रकाल अने भावना जे भेद ते सर्वतुं एकठा मिलिने पिंडपणे एकाधारपणे समुदायीपणे रहेवू ते द्रव्य कहिये.
तत्रैकस्मिन् द्रव्ये प्रतिप्रदेशे स्वस्वएककार्यकरणसामर्थ्यरूपा अनन्ता अविभागरूपपर्यायास्तेषां समुदायो गुणः ॥ भिन्न कार्यकरणे सामर्थ्यरूप भिन्नगुणस्य पर्यायाः एवं गुणा अप्यनन्ताः प्रतिगुणं प्रतिदेशं पर्याया अविभागरूपाः अनन्तास्तुल्याः प्राय इति ते चास्तिरूपाः प्रतिवस्तुन्यनन्तास्ततोऽनन्तगुणाः सामर्थ्यपर्यायाः
अर्थ ॥ हवे गुणनुं लक्षण कहे छ तिहां गुणानामाश्रयोद्रव्यमिति वचनात् एकदव्यने विषे स्वस्वके० पोतापोतानो एक जाणवा प्रमुख कार्य करवानुं जेने सामर्थ्य छे एवा अनंता समजेनो भविभागके बीजो छेदन थाम मुबा बिभागनो
For Private And Personal Use Only