________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
(१८३) सप्ततिः॥२॥ ततोगिरिसरिग्राव घोलनान्यायतः स्वयम् । एकाब्धिकोटिकोट्यूना, प्रत्येकंक्षीयते स्थितिः ॥३॥ शेषाब्धिकोटिकोटयन्तः स्थितौसकलजन्मिनः यथा प्रवृत्तिकरणाग्रन्थिदेशंसमिति॥४॥रागद्वेषपरीणामो दुर्भेदोग्रन्थिरुच्यते। दुरुच्छेदोदृढतरः काष्ठादेरिवसर्वथा ॥५॥ ग्रन्थिदेशंतुसंप्राप्ता रागादिप्रेरिताः पुनः । उत्कृष्टबन्धयोग्याः स्यु श्चतुर्गतिजुषोऽपिच ॥६॥ (२) अपूर्वकरण-पूर्वे कोइ पण वखत
www.kobatirth.org
For Private And Personal Use Only