________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
(१०१)
समये द्रव्यमां छे. जे समयमां शुद्ध स्वगुणनी अस्ति छे तेज समयमां परगुणनी नास्ति पण छे. यस्मिन् समये शुद्ध स्वगुण स्य अस्तिता आत्मनि तस्मिन् समये एव परगुणस्य नास्तिता आत्मनि बोध्या. माटे अस्ति नास्ति ए बे भांगा एक समयमां भेला छे ते स्यात् अस्तिनास्ति त्रीजो भांगो थयो .
४ स्यात् अव्वक्तव्य. अस्ति अने नास्ति ए बेउ भांगा एक समयमां छे, तो वचने करी अस्ति एटलं बोलतां असंख्याता समय लागे, तेथी नास्ति भांगो तेज वखते कहेवाय नहीं, अने जो नास्ति भांगो को तो अस्तिपणो आव्यो, माटे एकज अस्ति कहेतां थकां नास्तित्व तेज स
www.kobatirth.org
For Private And Personal Use Only