________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
પના છે, આત્મજ્ઞાનથી ક્ષમાપના સર્વજીવો કરે, સર્વ મંગલ માલના સ્વામી બને, આ પ્રમાણે ક્ષમાપના કરી વીસ તીર્થકરને વાંદુ છું.
गाथा. एवमहआलोइय, निंदिय गरहियदुगंच्छि सम्म तिविहेण पडिकतो, वदामि जिणे चउव्वीसं ॥१॥ शिवमस्तु सर्व जगतः परहित निरता भवंतु भूतगणाः ।। दोषाः प्रयांतु नाशं, सर्वत्रसुखिनो भवंतु लोकाः ॥२॥ इयं क्षमापना शुद्धा, सांवत्सरिका कृता मया धर्मकल्याणकृत् सत्या, बुद्धयब्धिमुनिना शुभा।। ३॥ भाद्रशुक्लचतुर्थी हि, जिनाज्ञापालनोत्सुकः क्षमापयति योजीवान , प्राप्नोति सः परं पदम् ॥॥ अवलम्ब्यैव माध्यस्थ्यं, वाचका लभते सुखम् माणसायाँ चतुर्मासी, कृत्वेयं रचना कृता ॥५॥
_____ॐ अई शान्तिः ३
વિ. સંવ ૧૯૬૪ . ભાદ્રપદ શુકલપંચમી.
से, पुद्धिसागर.
भु. माणसा.
www.kobatirth.org
For Private And Personal Use Only