SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ७९ ) ॥ ३५० ॥ हरिज्येष्ठ भ्रातरो नव, वलदेवा अचलविजयभद्राश्च ॥ सुप्रभसुदर्शनानन्दनन्दना रामबलभद्रौ चउपन्नुत्तमपुरिसा, इह एए हुंति जीवपन्नासं ॥ नवपडिविहूहि जुआ - तेसट्ठि सिलागपुरिस भवे ॥ ३५१ ॥ चतुःपञ्चाशदुत्तमपुरुपा- अत्रैते भवन्ति जीवपञ्चाशत् ॥ नवप्रतिविष्णुभिर्युक्ता—स्त्रिषष्टिः शलाकापुरुषा भवेयुः ॥ ३५१ ॥ ते आसगीव तारय, मेरय महुकेढवे निसुंभेअ || बलिपहराए तह रा-वणे अ नवमे जरासिंधू ॥ ३५२ ॥ तेऽश्वग्रीवस्तारको - मेरको मधुकैटभौ निशुम्भश्च ॥ बलिः प्रल्हादस्तथा रा-वणश्च नवमोजरासिन्धुः || ३५२ ॥ कालंमि जे जस्स जिणस्स जाया, ते तस्स तित्थंमि जिणंतरे जे ॥ ने आउ ते तीअ जिणस्स तित्थे, निएहिं नामेहिं कमेण एवं ॥ ३५३ ॥ काले हि ये यस्य जिनस्य जाता - स्ते तस्य तीर्थे च जिनान्तरे ये ॥ ज्ञेयास्तुतेऽतीताजिनस्य तीर्थे- निजेन नाम्नाऽनुक्रमेण एवम् || ३५३ || दो तिथे कि अट्ठअ जिणा तो पंच केसीजुआ, तो चकाहिव तिनिक्कि अ जिणा तोकेसिचक्की हरी ॥ तित्थेसोइगुतोसचक्कि अ जिणो केसी सचक्की जिणो, चक्की केसवसंजुओ जिणवरो चक्कीअ तो दो जिणा || ३५४ || द्वौ तीर्थेश सचक्रिणावष्ट च जिनास्ततः पञ्च केशियुतास्ततश्चाधिपौ त्रयश्चक्रिणश्च जिनास्ततः केशीचक्रीहरिः ॥ तीर्थेश कस्ततः सचक्री च जिनस्ततः केशी सचक्री जिनचक्रीकेशवसंयुतो जिनवरचक्री ततो द्वौ जिनौ ॥ ३५४ ॥ For Private And Personal Use Only
SR No.008651
Book TitleSaptatishat Sthana Prakaranam Part 2
Original Sutra AuthorN/A
AuthorRuddhisagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages112
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy