SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ७७ ) पेढालस्तथा सत्यकि-रेते रुद्रा एकादशाऽङ्गधराः ॥ ऋषभाऽजित सुविध्या-द्यष्टजिन श्रीवीरतीर्थभवाः ॥ ३३९ ॥ जइणं सइवं संखं, वेअंतियनाहिआण बुद्धाणं । वईसेसियाण वि मयं, इमाई सग दरिसणाई कमा || ३४०|| तिनि उसहस्स तित्थे, जायाई सीअलस्स ते दुन्नि || दरिसणमेगं पास-स्स सत्तमं वीरतित्थंमि ॥ ३४१ ॥ जैनं शैवं साङ्ख्यं वेदान्तिकनास्तिकानां बौद्धानाम् ॥ वैशेषिकाणामपिमत-मिमानि सप्त दर्शनानि क्रमात् ॥ ३४० ॥ त्रीणि ऋपभस्य तीर्थे, जातानि शीतलस्य ते चोभे ॥ दर्शनमेकं पार्श्व-स्य सप्तमं वीरतीर्थे च अत्तरस्य सिद्धि, पूया अस्संजयाण हरिवंसो ॥ थीरूवोत्थियरो, कण्हावरकंकंगमणं च ॥ ३४२ ॥ गन्भवहारुवसग्गा, चमरुप्पाओ अभाविआ परिसा || ससिसूरविमाणागम, अनंतकालिअ दसच्छेरा ॥ ३४३ ॥ ॥ ३४१ ॥ अष्टोत्तरशतसिद्धिः, पूजाऽसंयतीनां हरिवंशः ॥ ॥ ३४२ ॥ स्त्रीरूपस्तीर्थकर, कृष्णाऽपरकङ्कागमनं च गर्भापहारोपसर्गा-चमरोत्पातोऽभाविता परिषद् || शशिसूर्यविमानागमन - मनंतकाले दशाऽऽचर्याणि ॥ ३४३ ॥ सिरिरिसह सुविहिसीयल, मल्लीनेमीण कालि तित्थे वा ।। अभविंसु पणच्छेरा, कमेण वीरस्स पंचने ॥ ३४४ ॥ श्री ऋषभसुविधिशीतल - मल्लीनेमीनां काले तीर्थे वा ॥ अभूवन् पञ्चाश्चर्याणि, क्रमेण वीरस्य पञ्चान्यानि ॥ ३४४ ॥ For Private And Personal Use Only
SR No.008651
Book TitleSaptatishat Sthana Prakaranam Part 2
Original Sutra AuthorN/A
AuthorRuddhisagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages112
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy