SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पडिकमण १ निवु २ देसिय ३, चेलुक्क ४ मास ५ वच्छरिय कप्पे ६ । छद्धा अट्ठिइकप्पो, मज्झिमगाणं २२ न इअराणं ॥ २९० ॥ प्रतिक्रमणनृपोदेशिकाऽऽ-चेलक्यमाससांवत्सरिककल्पाः । षोढाऽस्थितिकल्पो-मध्यमकानां नेतरेपाम् ॥ २९० ॥ पुरिमस्स ९ दुविसुज्झो, चरमस्स अ दुरणुपालणोकप्पो । मज्झिमगाण २२ मुणीणं, सुविसुज्झो सुहणुपालणओ ॥२९१॥ प्रथमस्य दुर्विशोध्य-श्वरमस्य च दुरनुपाल्यः कल्पः । मध्यमकानां मुनीनां, सुविशोध्यः सुखाऽनुपाल्यः ॥ २९१ ॥ समइयचउवीसत्थय-वंदणपडिकमणकाउसग्गा य । पञ्चक्खाणं भणिअं, जिणेहिं आवस्सयं छद्धा ॥ २९२ ॥ ते दुण्ह सय दुकालं, इअराणं कारणे इओ मुणिणो । पढमिअरवीरतित्थे, रिउजडरिउपनवकजडा ॥ २९३ ॥ सामायिकचतुर्विंशतिस्तव-वंदनप्रतिक्रमणकायोत्सर्गाश्च । प्रत्याख्यानं भणितं, जिनैरावश्यकं पोढा ॥२९२॥ तद्वयोः सदा द्विकाल-मितरेषां कारणे इतो मुनयः ॥ प्रथमेतरवीरतीर्थे, ऋजुजडऋजुप्राज्ञवक्रजडाः ॥ २९३ ॥ पंचासववेरमणं, पंचिंदियनिग्गहो कसायजओ । दंडत्तिगाउ विरई, सतरसहा संजमो इअ वा ॥ २९४ ।। For Private And Personal Use Only
SR No.008651
Book TitleSaptatishat Sthana Prakaranam Part 2
Original Sutra AuthorN/A
AuthorRuddhisagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages112
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy