SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ७७ ) पेढालस्तथा सत्यकि-रेते रुद्रा एकादशाऽङ्गधराः || ऋषभाऽजित सुविध्या - द्यष्टजिन श्रीवीरतीर्थभवाः ॥ ३३९ ॥ जहणं सहवं संखं, वेअंतियनाहिआण बुद्धाणं । वईसेसियाण वि मयं, इमाई सग दरिसणाई कमा ॥ ३४० ॥ तिनि उसहस्स तित्थे, जायाई सीअलस्स ते दुन्नि || दरिस मेगं पास-स्स सत्तमं वीरतित्थंमि ॥ ३४१ ॥ जैनं शैवं साधं, वेदान्तिकनास्तिकानां बौद्धानाम् || वैशेषिकाणामपिमत-मिमानि सप्त दर्शनानि क्रमात् ॥ ३४० ॥ त्रीणि ऋषभस्य तीर्थे, जातानि शीतलस्य ते चोभे ॥ दर्शनमेकं पार्श्व-स्य सप्तमं वीरतीर्थे च अड्डत्तरसय सिद्धि, पूया अस्संजयाण हरिवंसो || थीरूवोत्थियरो, कण्हावरकंकगमणं च ॥ ३४२ ॥ गन्भवहारुवसग्गा, चमरुप्पाओ अभाविआ परिसा || सरिसुरविमाणागम, अणंतकालिअ दसच्छेरा ॥ ३४३ ॥ ॥ ३४१ ॥ ॥ ३४२ ॥ अष्टोत्तरशतसिद्धिः, पूजाऽसंयतीनां हरिवंशः ॥ स्त्रीरूपस्तीर्थकरः, कृष्णाऽपरकङ्कागमनं च गर्भापहारोपसर्गा-श्वमरोत्पातोऽभाविता परिषद् ॥ शशिसूर्यविमानागमन - मनंतकाले दशाऽऽश्चर्याणि ॥ ३४३ ॥ सिरिरिसह सुविहिसीयल, मल्लीनेमीण कालि तित्थे वा ।। अभविंसु पणच्छेरा, कमेण वीरस्स पंच ने ॥ ३४४ ॥ श्री ऋषभस विधिशीतल - मल्लीने मीनां काले तीर्थे वा ॥ अभूवन् पञ्चाश्चर्याणि, क्रमेण वीरस्य पञ्चान्यानि ॥ ३४४ ॥ For Private And Personal Use Only
SR No.008650
Book TitleSaptatishat Sthana Prakaranam Part 1
Original Sutra AuthorN/A
AuthorRuddhisagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages364
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy