SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( ६७ ) पञ्चाऽऽश्रवविरमणं, पञ्चेन्द्रियनिग्रहः कषायजयः । दण्डत्रिकाद्विरतिः, सप्तदशधा संयमोऽथवा ।। २९४ ।। Acharya Shri Kailassagarsuri Gyanmandir पुढवि १ दग २ अगणि २ मारुअ ४, वणसड़ ५ बि ६ ति ७ चउ ८ पणिदि ९ अञ्जीवे १० ।। पेहु ११ प्पेह १२ पजण १३, परिठवण १४ मणो १२ वई १३ का १७ ।। २९५॥ पृथ्व्युदकाग्निमारुत–वनस्पतिद्वित्रिचतुःपञ्चेन्द्रियाऽजीवाः । प्रेक्षोत्प्रेक्षाप्रमार्जन - परिष्ठापन मनोवाक्कायाः ।। २९५ ।। दुष्पडिलेहिअ दूसं, अद्धाणाई विचित्तगिम्हंति || घिप्पड पुन्धयपणगं, कालिअनिज्जुत्तिकोसट्ठ जड़ तेसिं जीवाणं, तत्थगयाणं च सोणिअं हुज्जा | पीलिज्जते धणिअं गलिज्ज तं अक्खरं फुसिउं " ॥ १ ॥ दाणं सीलं च तवो-भावो एवं चउविहोधम्मो || सवजिणेहिं भणिओ, तहा दुहा सुअचारतेहिं ।। २९६ ॥ दानं शीलं च तपो-भाव एवं चतुर्विधो धर्मः || सर्वजिनैर्भणित- स्तथा द्विधा श्रुतचारित्राभ्याम ।। २९६ ।। 11 3 11 For Private And Personal Use Only पुरिमंति मतित्थेसुं, ओहनिजुत्तीइ भणिअपरिमाणं ॥ सिअवत्थं इअराणं, चन्नपमाणेहिं जहलद्धं ॥ २९७ ॥ प्रथमाऽन्तिमतीर्थेषु, ओघनिर्युक्तिभणितपरिमाणम् ॥ श्वेतवस्त्रमितरेषां वर्णप्रमाणैर्यथालब्धम् ।। २९७ ।।
SR No.008650
Book TitleSaptatishat Sthana Prakaranam Part 1
Original Sutra AuthorN/A
AuthorRuddhisagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages364
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy